________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
जिनवल्लभ-भूमी कत्थठिया भणेइ गणिया ? रन्नो पहुत्तं कहिं ?, केली कत्थ करेसि किं हरिणहे दिट्ठे ? कहिं तक्खणं ? 1 आमंतेसु करेणुअं पभणए नक्खत्तलच्छी कहिं?, लोआ विंति कयेत्तणं? भण कहिं मुद्धे धरेमो मणं ॥ ११५ ॥
॥ २२ ॥
अव०- - "सेवे देहतपावभवावासे” मञ्जरीसनाथजातिः। सेसे शेषे नागराजे । हे वेशे ( वेश्ये ) । देशे जनपदे । हसे हास्ये । तसे त्रसे, तसी त्रसी उद्वेगे उद्विजे । पाशे बन्धने । हे वशे करेणुके । "वैसा (शा) श्चत स्त्री वन्ध्या गौः मतार्यः (र्या च ) करेणुका" इति । भं नक्षत्रं सा लक्ष्मीः तयोः संबोधनं हे भसे लक्ष्मीनक्षत्रे । वासे व्यासे, व्यासः तालीं दत्वा कवित्वं करोतीत्यर्थः । वासे मते जिनादौ ॥ ११५ ॥
।
किं कुरुषे कौ जन्तो ?, विष्णुः प्राह व कर्मविवशस्त्वम् ? |
का क्रियमाणा की ?, कुत्र भवेदक्ति करवालः १ ॥ ११६ ॥ युगलकम् ॥
अव०—“सेवेदेहतपावभवावासे" गतागतः । अहं सेवे देहतपौ अनुभवामि, देहश्च तपश्च तप धूप संतापे तपतीति तपः इ (अ)च् । हे अ विष्णो हरे, भवावासे । सेवा, अवा रक्षिका अवतीति अवा, भवे पातं हन्ति भवपातहः, स चासौ देवश्च स तथा तस्मिन् । हे असे खड्ग ॥ ११६ ॥
१ कइतणं । २ अयं पाठोऽशुद्धः प्रतिभाति अथ कथंचित्संगमनीयस्तदा " वशाः नाम वशाशब्दवाच्याः चतस्रः ता एवाह बन्ध्या, गौः, मातार्या करेणुका, इति, मतार्या च आदेशकारिणी स्त्री ।
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
प्रश्नशतम्
॥ २२ ॥