________________
Shri Mahavir Jain Aradhana Kendra
जिनवल्लभ ॥ १९ ॥
www.kobarth.org
( श्रीसि० परावेर्जेः ३-३-२८ ) इत्यात्मनेपदं । याः श्रीः तस्याः संबोधनं हे ये । जवो वेगो विद्यते यस्य तज्जवि । विशेषेण जयः परेषां हननं तस्मिन् विजये सति । वेः पक्षिणो जातो विजः । अः विष्णुस्तस्मिन् ए । हे विजये शङ्करप्रतीहारि । विजे भयं करोमि, ओविजी भयचलनयोः वर्तमाना ए । इः कामस्तस्य संबोधनं हे ए ॥ ९७ ॥
की भाति नभो ? न के च सरुजां भक्ष्या ? नृपः पाति कं ?, वादी पाशुपतो विवाद उदयदुःखः शिवं वक्ति किम् ? | निर्दम्भेति यदर्थतः प्रणिगदेद्रूपं विपूर्वाच्च तत्,
मीनातेः कमपेक्ष्य जायत इति क्त्वाप्रत्ययः पृच्छति ? ॥ ९८ ॥
अव० – “भवद्यवादेशं” व्यस्तं द्विः समस्तं । भं नक्षत्रं विद्यते यत्र तत् भवत् । यवाः । देशं । हे भव शङ्कर द्य खण्डय वादे पक्षप्रतिपक्षपरिग्रहरूपेऽशं दुःखं । भवतस्तव क्त्वाप्रत्ययस्य यवादेशो भवद्यवादेशः तं इदं क्त्वाप्रत्ययं प्रत्युत्तरदातुर्वचनं । अयमत्र भावः - याद्दशं निर्दम्भशब्देनार्थतो रूपमभिधीयते, तादृशं विपूर्वस्य मीनातेः क्त्वाप्रत्ययस्य यत्रादेशे सति भवति । तथाहि — निर्दम्भशब्देन निर्गतमाय उच्यते, अनेनापि विमाय इति स एवार्थः ॥ ९८ ॥
स्मृत्वा पक्षिविशेषेण, जग्धं कमपि पक्षिणम् । वृष्णिवंशोद्भवो लक्ष्मी -मप्राक्षीत् किं समोत्तरम् ? ॥९९॥
१ बिभेमि इति टीकान्तरपाठः साधुः ।
For Private And Personal Use Only
Acharya Shri Kalissagarsun Gyanmandir
प्रश्नशतम्
॥ १९ ॥