________________
ShriMahiyeJain ArachanaKendra
Acharya:shnkantissagarsunGyanmandir
कीदृक्षोऽहमिति ब्रवीति वरुणः?काप्याह देवाङ्गना,हंहो लुब्धक को निहन्ति हरिणश्रेणी वनान्याश्रिताम? कान्तन्यस्तपदं स्तने रमयति स्त्री किं विधिर्वक्त्यदः, किं अन्नोन्नविरोहवारणकए जति धम्मत्थिणो।८८॥
अव०-"अवरोप्परंभेमच्छरोनखमो” भाषाचित्रकजातिः । अपो जलं पातीति अप्पः तस्य संबोधनं हे अप्प वरुण (अवरः)अवरदिग्वती अवरस्यां दिशि यतो वसति।हे रम्भे देवाङ्गने,मम शरो मच्छरः। नखं नखक्षतं कारणे कार्योपचारात्। उब्रह्मा तस्य संबोधनं हे ओ। भे भवतां परस्परं मच्छरं ( मत्सरः ) न खमो न युक्तः ॥ ८८ ॥ | खड्डश्रियोर्यमब्रवीत् , प्रश्नं मुनिः किल स्वकम् । उत्तरं प्राप तत्रैव, कामेसिसेविषायते ॥८९॥ __ अव०-"श्लोकमध्यस्थितसमवर्णप्रश्नोत्तरजातिः" । असिः खड्गः सा लक्ष्मीस्तयोः संबोधने हे असिसे का मे मम विषायते विषवदाचरति (इति प्रश्नः । अथोत्तरं ) हे यते कामे कामविषये सिसेविषा सेवितुमिच्छा ॥ ८९॥
कीदृग्भवेत्करजकर्तनकारि शस्त्रं ?, काकारि किं रहसि केलिकलौ भवान्या ।
कश्चित्तरुः प्रवणयश्च पृथग्विबोध्यौ, किंवा मुनिर्वदति बुद्धभवखभावः ॥ ९०॥ अव०-"नखलुभवेकोपिशमितोत्र" व्यस्तसमस्तजातिः । नखान् लुनातीति नखलु । भवे हरे । अकोपि कुपिता । हे शमि वृक्षविशेष । हे तोत्र । नैव खलु निश्चयेन अत्र भवे कोऽपि शमित उपशान्तः॥९॥
१ अवरः पश्चिमापतिः इति टीकान्तरं ।
SACRECORECAREERSCIENCE
For Private And Persons
Only