SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ www.kokhabrih.org USNESSOCIEOCOMROSAROADSAROSAMS अव०-"अजगणः” त्रिः समस्तः। अच् च अक् च अण् च अजगणः, तेषां संबोधनं हे अजगणः । अजस्य हरस्य गणः प्रमथः । अजगणः गणितवान् , गण संख्याने इत् सि अद्यतनी चणि अजगण इत्यद्भावे रूपं ॥ ७६ ॥ कीदृक्षे कुत्र कान्ता रतिमनुभवति ? ब्रूत वल्लीं क मे मुत् ?, पाहर्षिः कोऽत्र कस्याः स्मरति गतधनः श्रीतया पृच्छयतेऽदः ?। क स्यात्पीतिस्तृतीयं वदति युगमिह ? कोद्यमी कामशत्रुः ?, कामी रज्येत् प्रियायाः क च ? नयविनयी कुत्र पुत्रः प्रतुष्येत् ? ॥७७॥ स्पृहयति जनः कस्मै नास्मिन् सुखे वद कीदृशे?, प्रसजति सुधीः स्यात्कीदृक्षे क वा वपुरव्यथम् ? सुदृशमभितः पश्यन् कामी किमाह सुखी युवा?, तरलनयना मामत्रेयं स्मितास्यमितीक्षते॥७८॥ युगलं ___ अव०-“पादोत्तरं, षोडशदलं कमलं विपरीतं । तते विस्तीर्णे । रते क्रीडने । हे लते वीरुत् । नते प्रणते । हे यते । ना पुरुषः। ते तव । माया लक्ष्म्या भावो माता हे माते । मतेऽभिमते । हे त्रेते तृतीययुग । ए: कामस्य | अंते यंते । स्मिते ईषद्धसिते। ताते पितरि ॥ ७७ ॥ षोऽन्तकर्मणि स्यतीति स्वत् तस्मै स्यते विनाशाय । मिते १ पश्यां पश्यन् किमाह सखीन् युवा इति वा पाठः । For Private And P onse Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy