SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ प्रश्नशतम् जिनवल्लभ- नदी धोरणिरितियावत् । तथा शं सुखं आधादिति संबन्धः। सच्छरूपं(च्छं) स्वच्छस्वभावं संतं प्राणिनं,अतुच्छः प्रभूतो | मत्सरो यस्य स तथा तेन सदृशम् ॥ ७३ ॥ कीदृक्षः कथयत दोषिकापणः स्यान् ?, ना केन व्यरचि च पट्टसूत्ररागः ? । क्षुद्रारिर्वदति किमुत्कटं जिगीषोः ?, किं जघ्ने शकरिपुणेति वक्ति रङ्कः ?॥७४॥ अव०-मन्थानान्तरजातिः । “शाटकी, कीटशा, कंटक, कटकं, शाकं, कीकट"। शाटका विद्यन्ते यत्र स शाटकी। 18| कीटान् श्यति कीटश् तेन कीटशा।हे कण्टक क्षुद्रारे। कटकं सैन्यं । शकानां राज्ञां समूहः शाकं । हे कीकट रङ्क ॥७॥ ब्रह्मास्त्रगर्वितमरिं रणसीम्नि शत्रु-खड्गाक्षम हरवितीर्णवरः किमाह ?। कामी प्रियां भणति किं त्वरितं रतार्थी ?, वस्त्रं परास्यसहसादयितेभवाधः॥७५॥ अव०-वृत्तमध्यस्थितोत्तरा द्विर्गतजातिः । उः ब्रह्मणोऽस्त्रं, परस्य असिं खङ्गं न सहते यः स परास्यसहः तस्य |संबोधनं हे परास्यसह, तं प्रति, सादयिता खंड(डन)शीलः, इभवाधः हरः इभं बाधते इति कृत्वा । वस्त्रं वसनं परास्य त्यक्त्वा हे दयिते भार्ये अधो भव ॥ ७५ ॥ प्रत्याहारविशेषा व-दन्ति नन्दी निगद्यते कीदृक् ? आपृच्छे गणकोऽहं,किमकार्ष ग्रहगणान् वदत ? ७६ १ विनाशको भावीत्यर्थः। NCE ॥१५॥ For Prve And Use Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy