________________
ShriMahiyeJain ArachanaKendra
Acharya:shnkantissagarsunGyanmandir
*
SASSASSASSASSA
अव०-भामारतसानतेमनसि” शृङ्खलाजातिः। भा प्रभा। हे भ नक्षत्र । अमा एतत्सहार्थे पदं । हे मार* कन्दर्प । हे रत । तसा तसूप्रत्ययेन। सहानेन प्राणेन वर्तते इति सानस्तस्य संबोधनं हे सान।नते नये । हे तेम आर्द्र|भाव । मन अभ्यस, मन अभ्यासे इत्यस्य भौवादिकस्य पञ्चम्या रूपं । नसि नासिकायां । हे भामारत सत्यासक्त | विष्णो सा रुक्मिणी न ते मनसि ॥ ७१ ॥
तरुणेषु कीदृशं स्यात् किं कुर्वत्कीदृगक्षि तरलाक्ष्याःसा जोवणं भयंती,भण मयणं केरिसं कुणइ ? ७२|| | अव०-"उवलद्धबलं”। किं कुर्वत् ? च(व)लत् । कीदृक् स्यात् ? अवतीति उ रक्षक, स्वरो इस्व इत्यादिना इस्वत्वं, नपुंसकत्वादक्षिशब्दस्य । वलद्विवर्तमानं, धवलं । उपलब्धं बलं येन स तथा तं ॥ ७२ ॥
सत्यक्षमातिहर आह जयद्रथाजौ, पार्थ! त्वदीयरथवाजिषु का किमाधात् ? ।
अप्पोवमाइ किर मच्छरिणो मुणंति, किंरूवमिच्छ(त्थ)सुअणं भण के र(केरि)संति ? ॥७॥ अव०-"सच्छमतुच्छमच्छरसरिच्छं"। सत् सत्यं, शमः क्षमा, तुदतीति तुत् क्विप् अतिः, सच्च शमश्च तुच्च ते सच्छमतुदः, तान् शमयति (श्यति) हरति यः स तथा तस्य संबोधनं हे सच्छमतुच्छ । मम शरा मच्छरास्तेषां सरित्
१ प्रीतीदं ।
RISASIRIRICAISSAIS
For Private And Persons
Only