SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जिनवल्लभ ॥ १४ ॥ www.khatirth.org अव० –“मन्थानान्तरजातिः, “नालिन, नलिना, मालिनी, नीलिमा, नामानि इनं, आलि" । नलिनानां पद्मानां समूहो नालिनं, तस्य संबोधनं हे नालिन । नलिना नलो विद्यते यत्र इन् ( प्रत्ययः ) तेन नलिना सैन्येन । मालिनी | छन्दोभेदः । नीलिमा कार्ण्य । नामानि पूजयामि, इनं स्वामिनं, हे आलि सखि ॥ ६९ ॥ | पथि विषमे महति भरे, धुर्याः किं स्म कुरुथ कां कस्य? | अत्यम्लतामुपगतं, किं वा के नाभिकाङ्क्षन्ति ? ७० अव० – “ दधिमधुरमनसः” दधिम भृतवन्तः, परोक्षापरस्मैपदोत्तमपुरुषबहुवचनं, स्तादिनियमादिट् । धुरं । अनसः शकटस्य । दधि कर्मभूतं । मधुरं (रे) मनो येषां ते तथा ॥ ७० ॥ भानोः केष्येत भैरुडु वदति पदं ? पप्रथे किं सहार्थे ?, कामो वक्ति व्यवायोऽपि च पदनिपुणैः पञ्चमी केन वाच्या ? | सप्राणः प्राह पुंसि क सजति जनता ? भाषतेऽथार्द्रभावः, कुर्वेऽहं क्लेदनं किं ? कच न खलु मुखं राजति व्यङ्गतायाम् ? सत्यासक्तं च सेर्ष्याः किमथ मुररिपुं रुक्मिणीसख्य आख्यन् ? ॥ ७१ ॥ १ अत्र चरमे प्रश्नोत्तरे "लिनानि, इनं, आलि” इति पदानि निष्कास्य "हे आलि, इनं, लिनानि, आश्लिष्यामि" इत्येवंरूपोऽर्थः टीकान्तरकृतो दृश्यते । For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir प्रश्नशतम् ॥ १४ ॥
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy