SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Acharyash agan Gyaan जिनवल्लभ प्रश्वशतम् ॥१३॥ हे रम क्रीडित । हे मय उष्ट्र । हे यते । तायाः लक्ष्म्याः इनः स्वामी तस्य संबोधन हे तेन । नम नमस्कार (कुरु)।। हे मनो ऋषे । न ऊनः नोनः ॥ ६३ ॥ वजनः पृच्छति जैनैरघस्य कः कुत्र कीदृशे कथितः? कथयत वैयाकरणाः,सूत्रं कात्यायनीयं किम् १६४ अव०-"बंधोऽधिकरणे” त्रिः समस्तसूत्रोत्तरजातिः।हे बंधो स्वजन । बंधः, कुत्र ? अधिकरणे पापव्यापारे, किंविशिष्टे ? अधिकरणे अधिक रणं सङ्गाम(मो) यत्र तत्तथा तस्मिन् । अधिकरणे ॥ ६४ ॥ ब्रवीत्यविद्धान गुरुरागतः कौ ?, सावित्र्युमे किं कुरुतः सदैव ? । आशैशवात् कीदृगुरभ्रपोतः ?, पुष्टिं च तुष्टिं च किलानुवीत ॥६५॥ अव०-"अविदूसरतः" । वेत्तीति वित्, न वित् अवित् तस्य संवोधनं हे अवित् अज्ञ । उश्च उश्च ऊ ब्रह्ममहेश्वरौ कर्मतापन्नौ प्रति, सरतः गच्छतः। अवेगडुरिकायोः दूसं दुग्धं तत्र रतः स तथा ॥ ६५ ॥ तन्वि! त्वं नेत्रतूणोद्गतमदनशराकारचञ्चकटाक्ष लक्ष्यीकृत्य स्मरार्तान् सपदि किमकरोः सुभ्र! तीक्ष्णैरभीक्ष्णम् ? । १ चरमप्रश्नोत्तरमिदं-सा रामा नः अस्माकं मनो न रमयते (एकवचनप्रक्रमे "अविशेषणे द्वौ चास्मदः" इति श्रीसि० २-२-१२२इति बहुतेनः इति)। २ अविद्वान् ब्रवीति, साविज्युमे गुरुरागतः गुरुश्चासौरागश्च गुरुरागः तत, महता रागेणेत्यर्थः, सदैव कौ कर्मतापन्नौ किं कुरुतः इति प्रश्ने कृते उत्तरमुच्यते, हे अबित् ऊ सरतः । SOESCENEMASALASEARCHECAUS For Private And Person Use Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy