SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ CA अव०-"केऽलीकरता मनुजनिवहाः” समवणप्रश्नोत्तरं। के अलीकरता मनुजनिवहाः पुरुषसङ्का ? इति प्रश्ने केलीका रस्य भावः केलीकरता, तां अनु तामाश्रित्य जनिं उत्पत्तिं ये वहन्ति ते जनिवहाः ॥५०॥ बभ्रुः प्रभूततुरगान स्वजनास्तवेति, राज्ञोदितः कृपणकोऽपलपन किमाह ? । पीत्वा छलेन दशनच्छदमुग्रमानां, भर्ता किमाह दयितां किमपि बुवाणाम् ? ॥ ५१ ॥ अव०-"अधरं तवाहमपिबंधवोनमे" द्विर्गतजातिः। न अधरन्त न भृ(धृतवन्तः, वाहमपि अश्वमपि, बन्धवो है मम । तव अधरं ओष्ठपुटं अहं अपिबं, धवो भर्ता त्वं न मे, साहङ्कारं ॥५१॥ श्रीराख्यदहं प्रियमभि, किमकरवं? काच कस्य जनयित्री?। अदिवारीशब्दोवा,कैस्त्यक्तःपाह अव०-"यैः” त्रिः समस्तः । ए (इ) लक्ष्मि, ऐः अगच्छस्त्वं । या लक्ष्मी एः कामस्य । इश्च ईश्च अश्च याः तैः यैः मुक्तो द्वार इति भवति ॥५२॥ कीहक सरः प्रसरदम्भसि भाति काले ?, भुक्त्यर्थतेह विहिता कतमस्य धातोः । उत्कण्ठयेदिरहिणं (णीं) क इह प्रसर्पन , ब्रूते शिफाधनिरथ श्रियमत्र कीदृक् ? ॥ ५३॥ अव०-"विशदपञ्चमः" व्यस्तद्विःसमस्तः । विशन्त्यः प्रविशन्त्यः आपो यत्र तत्तथा । चमः चमू अदने इत्यस्य । विशदपञ्चमः निर्मलपञ्चमरागः। विगतः शकारो दकाराच्च पञ्चमः फकारो यत्र स तथा, या इति भवति ॥ ५३॥
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy