SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ 4 जिनवल्लभ ॥१०॥ AKADCASEASEASEACEBCARO अव०-हासुस्तनीसायताक्षीरे" व्यस्तं कमलमष्टदलं । हारे । हे सुरे मदिरे । स्तरे भिसत्के । नितरामतिशयेने-18| प्रश्नशतम् रयति रिपून् क्षेपयति यः स नीरस्तस्मिन् । सह आरया वर्तते सारस्तस्मिन् । ए: कामस्य अरिः शत्रुः यरिः तस्य संबोधनं हे यरे । हे तारे नक्षत्र । क्षीरे । हा खेदे सुस्तनी शोभनकुचा सा आयताक्षी दीर्घनेत्रा रे कुत्र गतेति शेषः॥४७॥ किं कुर्याः ? कीदृक्षौ, रागद्वेषौ समाधिना त्वमृषे!। कीदृक्षः कक्षे स्यात्, किल भीष्मग्रीष्मदवदहनः ४८ । अव०-"तृणहानि कारी" द्विर्गतजातिः । कस्य सुखस्य अरी कारी, तृणहानि हन्मि, तृहि हिसि हिंसायां, पञ्चमी आनि । शेषं स्पष्टम् ॥४८॥ शुभगोरसभूमीरभि, किमाह तज्ज्ञः स्मरश्रीपृष्टः ?। विरहोदिमः कामी, निन्दन दयितां किमभिधत्ते? ४९ | अव०-"क्षीरादि मनोहारीमासु" गतागतजातिः। शुभगोरसभूमीः आश्रित्य क्षीरादि मनांसि हरतीत्येवंशीलं मनोहारि, इश्च मा च समाहारे इमं तस्य संबोधनं हे इम, आसु भूमिषु । सुष्टु अत्यर्थं मारी मारणात्मिका हा खेदे नोsस्माकं मदिराक्षी ॥४९॥ इह के मृषाप्रसक्ता, नरनिकराः? इति कृते सति प्रश्ने । यत्समवर्णं तूर्णं, तदुत्तरं त्वं वद विभाव्य ५०॥ १ स्मरश्रिसंपृष्टः । ॥१०॥
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy