________________
Shri Mahavir Jain Aradhana Kendra
जिनवल्लभ॥ ११ ॥
www.kobarth.org
वदति मुरजित् कुत्राता च प्रिया वरुणस्य का ?, स च भणति यः क्रुद्धो नैव द्विषः परिरक्षति । दशमुखचमूः काकुत्स्थेन व्यधीयत कीदृशी?, खरवकवर्णाली कीदृग्ब्रवीति गतारतिः ॥ ५४ ॥ अव० - " अपरावणा" वर्धमानाक्षरजातिः । हे अ विष्णो । तथा हे अप कुत्सितं पातीति अपः, कुत्सितार्थे नञ् । अपरा पश्चिमा । न परान् अवतीति अपरावस्तस्य संबोधनं हे अपराव हे परमारक । अपगतो रावणो यस्यां सा तथा । अकारात् परा अपरा अकारपूर्वा, तथा वकारयोः स्थाने णौ यत्र सा वणा चेति, ततो (s) रणरणक इति भवति ॥ ५४ ॥ | निःस्वः प्राह लसद्विवेककुलजैः सम्यग्विधीयेत को?, मुग्धे ! स्त्रिग्धदृशं प्रिये किमकरोः? किं वातदोष्ठं व्यधाः ? लोकैः कोऽत्र निगद्यते वलिवधूवैधव्यदीक्षागुरुः?, कीदृग्भूमिशुभासशब्द इह भो विश्रम्भवाची भवेत् ? ५५
अव०—“अतनवमदशमः” द्विर्न्यस्तसमस्तः । न विद्यते ता लक्ष्मीर्यस्यासावतः, तस्य संबोधनं हे अत । नवश्चासौ मदश्च तथा तस्य शमः । अतनवं विस्तारितवती । अदर्श अधर चुम्बनमकरवं । अः विष्णुः । न विद्येते तकारान्नवमदशमौ यत्र स तथा ततश्च विश्वास इति भवति ॥ ५५ ॥
शशिना प्रमद परवशः, पृच्छति कः स्वर्गवासमधिवसति । च्युतसत्पथाः किमाहुलौकिकसन्तो विषादपराः अव० - "मयानंदवश नाकी" गतागतः । मसा चन्द्रमसा आनन्दः मयानन्दः तेन वशः परवशः तस्य सम्बोधनं मयानन्दवश । नाकी देवः । कीनाशवदनं याम ॥ ५६ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsun Gyanmandir
प्रश्नशतम्
॥ ११ ॥