SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ जिनवल्लभ प्रश्वशतम् अव.-"मल यम ऽरुतः” व्यस्तसमस्तजातिः। हे मल पाप । विरतौ यम् धातुः। न विद्यते रुतं शब्दितं यस्य स तथा । मलयस्य मलयपर्वतस्य मरुतो वाता मलयमरुतो दक्षिणानिलाः॥ ३१ ॥ केनोदहन्ति दयितं विरहे तरुण्यः?, प्राणैः श्रिया च सहितः परिपृच्छतीदम् । तार्क्ष्यस्य का नतिपदं ? सुखमत्र कीदृक् ?, किं कुर्वताऽन्यवनितां किमकारि कान्ता? ॥३२॥ ___ अव०-"मनसाविनता” मन्थानान्तरजातिः । मनसा, सानम, विनता, तानवि, नमता, असावि । मनसा हृदयेन । आनाः प्राणाः मा लक्ष्मीः, सह आनमैर्व (नमेन व) तत इति सानमः तस्य संबोधनं हे सानम । विनता गरुडजननी । तनोर्भावस्तानवं, तानवं विद्यते यस्य तत्तानवि । अन्यकान्तायाः नमता प्रणाम कुर्वता । असावि प्रसववती कृता ॥ ३२॥ भवति चतुर्वर्गस्य, प्रसाधने क इह पटुतरःप्रकटः? पृच्छत्यगावयवः कः, पूज्यतमस्त्रिजगतोऽपि? ३३ | अव०-"नाभेयः” वर्धमानाक्षरजातिः । ना पुमान् । हे नाभे अङ्गावयव । नाभेय आद्यजिनः ॥ ३३ ॥ वैदिकविधिविशस्तबस्तामिषमदतां स्वर्गदं दिजं, जैनादिः किमाह साक्षेपं सासूयं सकाकु च? कीहक् ।। प्रतवातपरितापम्लेच्छोपास्तिनुतिगृहक्रीडा-होमविश्ववेगवतो जल्पति पवदनदपदम् ? ॥ ३४॥ १ नकारस्थानेऽकारः चिन्त्यंचेदम् For Private And Personale Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy