________________
ShriMahiyeJain ArachanaKendra
Acharyash
agan Gyaan
HOMEMORRECORDC
वीतस्मरः पृच्छति कुत्र चापलं, स्वभावजं ? कः सुरते श्रियः प्रियः ।
सदोन्मुदो विन्ध्यवसुन्धरासु, क्रीडन्ति काः कोमलकन्दलासु ? ॥२८॥ अव.-"अने कपाव ऽलयः" पूर्वोक्तेयं जातिः (अनेकपावलयः)। न विद्यते इ. कामो यस्यासी अनिः तस्य संबोधनं क्रियते हे अने अकामिन् । कपी वानरे। अस्य विष्णोर्लयः संश्लेषः । अनेकपा हस्तिनस्तेषामावलयः श्रेणयस्तथा ॥ २८॥ मूषकनिकरः कीदृक्, खलधान्यादिधामसु ? । भीरुः संभ्रमकारी च, कीगम्भोनिधिर्भवेत् ? ॥२९॥
अव०-"विलसद्मकरः” द्विः समस्तः । बिलान्येव सद्मानि गृहाणि बिलसमानि तानि करोतीति बिलसझकरः विलसन्तो मकरा मत्स्या यत्र स विलसद्मकरः ॥२९॥ किं लोहाकरकारिणामभिमतं ?सोत्कर्षतर्षातुराः, किंवाञ्छन्ति ?हरन्ति के च हृदयंदारिद्यमुद्राभृताम् । स्पर्धावद्भिरथाहवेषु सुभटैः कोऽन्योऽन्यमन्विष्यते?जैनाज्ञारतशान्तदान्तमनसः स्युःकीदृशा साधवः१३०४ I अव०-"अपराजयः" मञ्जरीसनाथजातिः। अयो लोहं । पयः पानीयं । रायो द्रव्याणि । जयो विजयः । न विद्यते परेषु आजिः संग्रामो येषां तेऽपराजयः॥३०॥ पापं पृच्छति विरतौको धातुः कीदृशःकृतकपक्षी ? उत्कण्ठयन्ति के वा,विलसन्तो विरहिणीहृदयम्?३१
For Private And Personlige Only