SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जिनवल्लभ॥ ६ ॥ www.khatirth.org अव० – “असममोदावहः” मञ्जरीसनाथजतिः । अहः दिनं । हे सहः बल सह श (सहः श ) बलवाचकः । महः तेजः । मोहः । दाहः विरहसमुद्भवं दहनं । वहः गलप्रदेशः । असमं असदृशं मोदं प्रमोदं आवहति बिभर्ति ॥ २५ ॥ प्राह दिजो गजपतेरुपनीयते का?, पात्री प्रभुश्च जिनपक्रिवाचि कीदृक् ? । are वनिता नृपतेरदृश्या?, प्रस्थास्नुविष्णुत नुरेक्षत कीदृशी च ? ॥ २६ ॥ अव० - "विप्र विधा विना विद्या विप्रधानाग्रा" पद्मजातिः । हे द्विज विप्र । गजपतेः हस्तीन्द्रस्य का उपनीयते । विधा हस्त्याहारविधिः । अवतीति क्विपि ऊः रक्षिका, इना स्वामिनी, ऊश्च इना च विना । विग्रा विगतनासिका ? विः पक्षी प्रधानं अग्रे यस्याः सा तथा ॥ २६ ॥ वदति विहगहन्ता कः प्रियो निर्धनानां ?, भणति नभसि भूतः कीदृशः स्यादिसर्गः ? | वदति जविनशब्दः कीदृशः सत्कवीन्द्राः ?, कथयत जनशून्यं कज्जलं भर्त्सनं च १ ॥ २७ ॥ अव० – “व्यन्तरादिव्यस्तः” व्यस्त समस्तजातिः । हे व्यन्त पक्षिहन्तेः । रा द्रव्यं । दिवि भवो दिगादिद्वारेण यः प्रत्ययः दिव्यः तस्य संबोधनं । सकारं तस्यतीति स्तः क्विप् । विश्व अं च तच व्यंतरः, एते आदौ यस्य । विः अस्तः क्षिप्तो यत्र जविनशब्दे । स चासौ व्यस्तश्च स तथा । ततो विजनं अञ्जनं तर्जनं चेति भवति ॥ २७ ॥ १ अहः, सहः, महः, मोहः, दाहः, वह इति । २ पक्षिविनाशकः । For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir प्रश्नशतम् ॥ ६ ॥
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy