________________
ShriMahavir Jain ArarthanaKendra
Acharya Shri
Ganand
प्रश्नशतम्
बल्लभनगला अव.-"कोकनदे"(को कनत्-ए १ कोक नदे २) द्विर्गतजातिः । हे'को पृथिवि । अकनत् अशोभत् ।
ए विष्णौ । हे कोक चक्रवाक ! नदे हृदे । कनै दीप्तिकान्तिगतिषु ॥९॥ RI हरिरतिरमा यूयं कान किं कुरुध्वमदोऽक्षरं?, किमपि वदति भेजे गीतश्रियापि च कीदृशा ? | जिनमतजुषां का स्यादस्मिन् कियच्चिरमङ्गिनां?,गतशुभधियां कास्यात् कुत्राभियोगविधायिर्नाम?॥१०॥
अव०-“यानताम स, समतानया, विभुता सदा, दासता भुवि" मन्थानजातिः। ईश्च इश्च अश्च याः तान्। अताम गच्छाम । हे स । अदोऽक्षरं । हरिःई लक्ष्मी, रतिः ई कामं, लक्ष्मीः अं विष्णुं यातीत्यर्थः । समः तानो यस्यां सा समताना तया । विभुता नायकत्वं । सदा सर्वकालं । दासता कर्मकरत्वं । भुवि पृथिव्याम् ॥ १०॥ प्रतिवादिद्विरदभिदे गुरुणेह किमक्रियन्त के कस्य? उरशब्दः कल्याणदबलहिमशृङ्गान वदति कीहक्?११
अव०-"आदिश्यन्त रवविशिखा नुः” व्यस्तसमस्तजातिः । आदिश्यन्त आदिष्टाः, रवविशिखाः शब्दबाणाः, नुः पुरुषस्य । न विद्यते उर्यत्र सः अनुः । आदौ शिः, अन्तरे मध्ये वश्च विश्च शिश्च खश्च यस्य स चासौ अनुश्च स तथा । ततः शिवरः शिविरः शिशिरः शिखरः॥११॥ * भूश्चक्रवाकमाच्छति-पीतांशुकं कुत्र किमकरोदिति । सोऽपि भूमि पृच्छति स्म, मादृशां क वास इति । अत्रोत्तरं ।
ECSCARRIERS
SESSSSSSSS
॥
३
॥
For Private And Person Use Oy