________________
ShriMahavir Jain ArarthanaKendra
Acharya Shri
Ganand
और्विति०)। अपगता आपः पानीयानि यत्र तत् पापं, वष्टीत्यादिनाऽलोपः (वष्टि भागुरिरल्लोपमवाप्योः उपसर्गयोः) वीराज्ञा विनुदति पापं श्रीमहावीरस्याज्ञा पापं विनुदति प्रेरयति ॥६॥ दृष्ट्वा राहमुखग्रस्य-मानमिन्दं किमाह तद्दयिता ?। असुमेतिपदं कीह-कामं लक्ष्मीच बोधयति?॥७॥
अव०"अवत मस" अवत रक्षत मसं चन्द्रं । उश्च अश्च तश्च मश्च सश्च वतमसाः, न विद्यन्ते वतमसा यत्र तत् अवतमसं, ततो" हे ए काम ! हे इ लक्ष्मि ! इति भवति ॥ ७॥
कमभिसरति लक्ष्मीः ? किं सरागैरजव्यं?, सकलमलविमुक्तं कीदृशं ज्ञानमुक्तम् ।
सततरतविमर्दे निर्दये बद्धबुद्धिः, किमभिलपति कान्ता ? किं च चक्रे हनूमान् ?॥८॥ अव०-"अक्षरणं" ( अ-अक्ष-अक्षर-अक्षरण-अक्षरणं ) चलद्विन्दुजातिः । अं विष्णुं । अक्ष इन्द्रियं । अक्षरं न |क्षरति न चलतीत्यक्षरं केवलज्ञानमित्यर्थः । अक्षरणं वीर्याच्युति । अक्षेण रावणसुतेन रणं सङ्ग्राम, अक्षैः पाशकैर्वा रणं दावलक्षणं ॥८॥ भूरापृच्छति किल चक्रवाकमेषोऽपि भूमिमप्राक्षीत् । पीतांशुकं किमकरोत्कुत्र? क नुमाइशांवास?॥९॥ . + असुमेतिपदात् व ( उअ ) तमसापहारे 'ए इ' इत्यवशिष्टम् ।
For Private And Person Use Oy