________________
Shri Mahavir Jain Aradhana Kendra
जिनवल्लभ॥२॥
www.khatirth.org
अव० – “विलसदनरतः " द्विः समस्तः । अः विष्णुः, नरः अर्जुनः, अश्च नरश्च अनरौ, विलसन्तौ च तौ अनरौ च विलसदनरौ, तौ तस्यति (स्यामि) क्षयं नयती (यामी) ति, धातुत्वान्न दीर्घः । वि (बि) लसदनरतः छिंद्रगृहासक्तः॥५॥
तो ब्रह्मस्मरौ' के रणशिरसि जिताः ? केन जेत्राह विद्रों - १ द्यानं स्यान्न की जलधिजलमहो कीदृशं स्यान्न गम्यम् ? | को मां वक्त्याह कृष्णः ? क्व सति पटु वचः ? स्यादुतः केन वृद्धिस्त्याज्यं कीदृक् तडागं ? नतिमति लघुका किं करोत्युत्कटं किं ? ॥६॥
अव०—“वीराज्ञा विनुदति पापं” शृङ्खला जातिः ( वी -वीरां राज्ञा-ज्ञावि विनु- नुदै- दैति - तिपा-पापम् । १० ) उश्च इश्च वी हे वी। वीराः सुभटाः । केन जेत्रा ? राज्ञा भूपेन । जानातीति ज्ञः हे ज्ञ । न विद्यन्ते वयः पक्षिणो यत्र तत् अवि उद्यानं न भवति । विगता नौर्वेटिका यत्र तत् विनु । नौतीति नुत्, हे अ विष्णो, यस्त्वां नौति स वक्ति । दति दशने सति पटुवचनो भवतीत्यर्थः । दन्तस्य दतृ इति दत् । तिपा तिप्प्रत्ययेन उतो वृद्धिरित्यादिना ( ४-३-५९ उत + बिलगृहनिवासी । * ब्रह्मकामौ पृच्छां कुरुतः केन जेत्रा रणसीम्नि के जिता इति, उत्तरं ब्रह्मकामामन्त्रणपूर्व वाच्यं हे वी राज्ञा वीराः, उर्ब्रह्मा इः कामः ततो द्वन्द्वे वी, एवमन्यत्रापि ब्रूते पृच्छति अप्राक्षीत् प्राहेत्यादिषु पृच्छा कर्तृसंबोधनपूर्वमेवोत्तरं देयं इति टीकान्तरम् ।
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
प्रश्नशतर
॥ २ ॥