________________
हरति क इह कीदृक् कामिनीनां मनांसि'?, व्यरचि सचिवभावः केन धूमध्वजस्यै ? ।
क्षयमुपगमिता रुक् कीदृशेनातुरेण?, प्रसरति च विबाधा कीदृशीहार्शसानाम् ?॥ १२ ॥ अव०-"ना युवा, वायुनो, जायुपा, पायुजों" मन्थानजातिः। ना पुरुषो युवा तरुणः । वायुना वातेन । जायु औषधं पिबति विच जायुपा तेन । पायौ अपाने जाता पायुजा ॥१२॥
वाजिबलिवर्दविनाशसुष्टुनिष्ठुरमुरद्विषो यमिह । प्रश्नं विदधुर्वपुषस्तस्मिन्नेवोत्तरमवापुः ॥ १३ ॥ __ अव०-"हेतुरङ्ग मोक्षान्तसुखराजिनयेकः" समवर्णप्रश्नोत्तरजातिः । मोक्षान्तं च तत् सुखं च मोक्षान्तसुखं तस्य | राजिः श्रेणिस्तस्या नये प्रापणे । हे अङ्ग शरीर । हेतुः कः । तुरङ्गमश्च अश्वः, उक्षा च बलीवर्दः, अन्तश्च अवसानं, सु च सुष्टु, खरं च अतिकठिनं, अश्च विष्णुः, ते तथा सम्बोधनं हे तुरङ्गमोक्षान्तसुखरा जिन एकः ॥ १३ ॥
क्रव्यादां केन तुष्टिर्जगदनभिमता को रिपुः ? कीदृगुः ?, कं नेच्छन्तीह लोकाः ? प्रणिगदति गिरिर्वृश्चिकानां विषं क । कुत्र क्रीडन्ति मत्स्याः प्रवदति मुरजित्कापिले भोगभाकः?, कीहा कीदृशेन प्रणयभृदपि चालिङ्गन्यते न प्रियेणे? ॥ १४ ॥
AKAARCORRESSORROCESC
For
And P
on Use