SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ShriMahavir Jain ArachanaKendra Acha Shri S an Gyanmar अथ विष्णुलक्ष्मीपक्षाश्रितोऽर्थः प्रकाश्यते रोरारेरा रीरीर-रैरीरारैरुरीररम् । रुरोररुरुरे रोरु-रुरो रारिरुरा रिर ॥३॥ व्याख्या-कश्चिन्नरो विष्णुं प्रपूज्य तमेव जगन्निवासं स्तुतिगोचर्यचरीकारीत् । हे इ ! लक्ष्मि ए: विष्णोस्त्वं उरः ऐःप्रापः । लक्ष्मीः किंविशिष्टा ? रोरारेरा रोराणां दरिद्राणां यदारं दारिद्यादिशत्रुसमूहस्तं (तत्) ईरयतीति क्षेपयतीति अचि रोरारेरा । पुनः सैव विशिष्यते-रं तीक्ष्णं यत् रीरीवत् दीप्यमानं रो वज्रं तदेव रा धनं यस्य स रीरीररा इन्द्रस्तत्र प्रणामार्थ ज्येष्ठत्वात् रिणातीति "रींशू गतो" इति. धातोर्गच्छतीति क्विपि ररीरीररैरीः तस्याः संबोधनं हेररीरीररैरि । हे इ लक्ष्मि । पुनः किंभूता? इराऽरा इर इति शब्दः समीपवाची देशीयः इरे अराः शीघ्रगाः "अरं चक्राङ्गे शीघ्रशीघ्रगयोरपि" इत्यनेकार्थवचनात् नरा यस्याः सा तथा। ऐःप्रापः क्रिया। उरी विस्तारो.दिव्यर्खास्तत्र ऋणातीति क्विपि "ऋतां क्डिन्तीर" (४-४-११६) इति इरादेशे उरीर् । पुनस्त्वं कीदृशी? रुरोदैत्यविशेषस्य अरुः व्रणः शल्यरूपा सानागा (समरा)ङ्गणे नानादैत्यानां भेदकत्वात् । इयमेव विशिष्यते-उरून् गुरून् समृद्ध्या स्वभक्तान् नरान् करोतीति क्विपि उर् । ए: विष्णोः षष्ठयन्तं पदमेतत् । पुनः सा कीदृशी? राजेते इति डे रौ शोभायमानौ ऊरू यस्याः सा तथा । उरो हृदयं कर्मतापन्नं, विष्णुकलत्रत्वेन तस्यास्तदुरोनिवासो युक्त एव । पुनः किंविशिष्टा ? अरारिरुरा अरं शीघ्रं यदरीणां भयं तस्मात् रक्षतीति अरारिरुरा । ऋशब्दोऽव्ययः कुत्सावाची, इकारश्चाव्ययः खेदवाची, ततः क कुत्सितो य इ खेदस्तं रहति त्यजति यत् हृदयं तस्य विशेषणमिदं तद् रिरं । अत्रानुस्वारो For Pave And Person Use Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy