________________
स्तवः
श्रीपार्श्व किंविशिष्टः मुक्तिकासारहंसः मुक्तिरेव कासारः सरोवरं तत्र हंस इव हंसः पुनः किंविशिष्टः? कल्याणाङ्करकन्दः कल्या
दाणान्येवाळूराः तेषां कन्द इव कन्दः। पुनः किंविशिष्टः १ शममहिमरमामञ्जरीवल्लरीश्रीःशम उपशमः महिमा माहात्म्य ॥७२॥
तयो रमा लक्ष्मीः सैव मञ्जरी तत्र वल्लरीश्रीः लतालक्ष्मीः। पुनः किंविशिष्टः मन्त्रद्रून्मेषबीज मन्त्रा एव द्रवः वृक्षास्तेषां उन्मेष उद्गमनं तत्र बीजमिव बीजं ? पुनः किंविशिष्टः ? भुवनजनवनोल्लासलीलावतंसः भुवनानां जना भुव|नजनाः, ते एव वनानि, तेषामुल्लासलीला विकाशलीला तत्रावतंस इवावतंसः।एवंविधः पार्थेऽभीष्टलब्ध्यै स्यात् ॥१३॥
****SAAXASSES
॥ इति श्रीसमस्यामयः पार्श्वजिनस्तवः सटीकः ॥
॥७२॥
*
For
And Persons Use