SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ स्तवः श्रीपार्श्व किंविशिष्टः मुक्तिकासारहंसः मुक्तिरेव कासारः सरोवरं तत्र हंस इव हंसः पुनः किंविशिष्टः? कल्याणाङ्करकन्दः कल्या दाणान्येवाळूराः तेषां कन्द इव कन्दः। पुनः किंविशिष्टः १ शममहिमरमामञ्जरीवल्लरीश्रीःशम उपशमः महिमा माहात्म्य ॥७२॥ तयो रमा लक्ष्मीः सैव मञ्जरी तत्र वल्लरीश्रीः लतालक्ष्मीः। पुनः किंविशिष्टः मन्त्रद्रून्मेषबीज मन्त्रा एव द्रवः वृक्षास्तेषां उन्मेष उद्गमनं तत्र बीजमिव बीजं ? पुनः किंविशिष्टः ? भुवनजनवनोल्लासलीलावतंसः भुवनानां जना भुव|नजनाः, ते एव वनानि, तेषामुल्लासलीला विकाशलीला तत्रावतंस इवावतंसः।एवंविधः पार्थेऽभीष्टलब्ध्यै स्यात् ॥१३॥ ****SAAXASSES ॥ इति श्रीसमस्यामयः पार्श्वजिनस्तवः सटीकः ॥ ॥७२॥ * For And Persons Use
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy