________________
श्रीनेमि
स्तवः
॥६८॥
टीका-अK नेमिनामानं मुनीनं नम त्वमिति संबोधनं । तथा एनांसि कल्मषाण्येव मीना मत्स्यास्तेषां । निमाने हनने । नेमि चक्रधारामात्मानं मन्यते (एनोमीनानां निमाने नेमिमानिनं) । पुनः किंविधं ? "मुम बन्धने" इत्यस्य धातोः अमोमानं अबन्धकं । केषां ? आनानां दशविधप्राणानां, क्षीणकर्मत्वादित्यर्थः॥७॥ । नेमीनमननं नेमि-नमनं नेमिमाननम् । नेमिनाम्नो न नाम्नान-माना नूनममी मम ॥८॥ | टीका-नूनं निश्चितं मम अमी आनाः प्राणाः जीवितमिति तात्पर्य । तत् किं ? नेमीनस्य नेमिस्वामिनः मननं स्मरणं नेमीनमननं । तथा नेमेनमनं नतिस्तत् नेमिनमनं । तथा नेमाननं पूजनं नेमिमाननं । तथा द्वौ नौ प्रकृत्य(तम)) गमयत इति नेमिनाम्नः आम्नानं पुनः पुनरभ्यसनं उत्कीर्तनमित्यर्थः ॥८॥
इति स्तुतिं ये पुरतः पठन्ति, नेमेनिजव्यञ्जनयुग्मसिद्धाम । श्रीवर्धमानोदयशालिनस्ते, स्युः सिद्धिवध्वाः परिभोगयोग्याः॥९॥
॥ इति श्रीनेमिस्तवः सटीकः॥
॥६८॥
For Price And Person
Use Only