________________
Shri Mahay Jain Aradhana Kendra
श्रीनेमि०
॥ ६७ ॥
www.bobatirth.org
पुनः किंविधानां ? अमानानां । पुनः किंविधानां १ अनामिनां नामयितुमशक्यानां । किंविधाय ? “अव रक्षणे" इत्यस्य धातोः ओमे (ने) रक्षकाय । केषां ? नामिनां प्रणतानामित्यर्थः ॥ २ ॥
माने नोन्नामिनं नाम, न नानिम्नममानने । ननु नेमिममी मेना - मोमानामनमन्निनाः ॥ ३ ॥
टीका - अनमन् नमस्कुर्वन्ति स्म । के कर्तारः १ अमी इनाः स्वामिनः । कं ? नेमिं । ननु इत्यादि पक्षे । कासामिनाः ? मेनामोमानां मेना मेनकाख्याप्सराः, मा लक्ष्मीः, उमा गौरी तासां पुरन्दरश्रीपतिशङ्करा इति भावः । किंविशिष्टं नेमिं ? न उन्नामिनं न उत्सितं । क ? माने पूजायां । नामेति प्रकाशे । पुनरपि किंविधं ? न न अनिम्नं अपि तु अनिम्नमेव अदीनमेव । क्व ? अमाननेऽपूजायामित्यर्थः ॥ ३ ॥
मिन्नमन्मनमामानि - मानिनीमाननोन्मनाः । ना नानाऽमीमनन्नेमिं मनोममिममानिनाम् ॥ ४ ॥
टीका - ना पुरुषः । नानाप्रकारं । अमीमनत् मानयामास पूजयामास । कं कर्मतापनं १ इमं नेमिं । किंप्रकारं ? मनोमं "अम द्रम" इत्यस्य धातोः मनः कर्मतापन्नं अमति गच्छतीति हृदयवर्तिनां । केषां ? आनिनां आनाः प्राणा विद्यन्ते येषां प्राणिनां । ना किंविधः ? मिन्नेत्यादिपूर्वार्ध-मां लक्ष्मीं मन्यन्ते मामानिन्यः, अतश्च मिन्नानांस्निग्धानां मन्मनानां - अव्यक्तं लपन्तीनां (व्यक्तमलपन्तीनां ) मानिनीनां - मनस्विनीनां माननं - अनुभवनं तत्र उन्मनाउत्कण्ठित इत्यर्थः ॥ ४ ॥
For Private And Personal Use Only
Acharya Shri Kalassagarsun Gyanmandir
1-%**
स्तवः
॥ ६७ ॥