________________
ShriMahiyeJanAradhanaKendra
winw.kobabrith.org
Acharyashnasagaran Gyaan
RSS
। अथ श्रीनेमिजिनस्तवः। मानेनानूनमानेन, नोन्नमुन्नामिमाननम् । नेमिनामानममम, भुनीनामिनमानुमः ॥१॥ टीका-आनुमः स्तुमः । के कर्तारः वयं । के कर्मतापन्नं ? मुनीनां इन मुनीन्द्रं । किमभिनामानं ? नेम्यभिधानं नेमिनामानं जिनं । पुनः किंविशिष्टं ? "उदै क्लेदने” इत्यस्य धातोः न उन्नं न क्लिन्नं नाक्रान्तमित्यर्थः । केन ? मानेन अहङ्कारेण । किंविशिष्टेन ? अनूनमानेन अतुच्छप्रमाणेन । पुनः किंभूतं ? उन्नामिमाननं उन्नामिनी उत्सर्पिणी |मानना पूजा यस्य । पुनः किंभूतं ? अममं निर्मममित्यर्थः॥१॥
नानाऽमानामनिम्नाना-ममानानामनामिनाम् । नामिने नामिनामोमे(मे), नेमिनाम्ने नमो नमः॥२॥
| टीका-नमस्कारोऽस्तु प्रकर्षेण,वीप्सायां(द्वित्वं)। कस्मै ? नेमिनाने नेमिस्वामिनेऽभिधानाय(नेम्यभिधानाय स्वामिने)। दिनामिने न्यकरणशीलाय । केषां नानाऽमानां नानाविधा अमा व्याधयस्तेषां। किंविधानां ? अनिम्नानां उत्कटानां ।
CRS
प्र०१२॥
For Prate And Person
Use Only