SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ShriMahiyeJanAradhanaKendra winw.kobabrith.org Acharyashnasagaran Gyaan RSS । अथ श्रीनेमिजिनस्तवः। मानेनानूनमानेन, नोन्नमुन्नामिमाननम् । नेमिनामानममम, भुनीनामिनमानुमः ॥१॥ टीका-आनुमः स्तुमः । के कर्तारः वयं । के कर्मतापन्नं ? मुनीनां इन मुनीन्द्रं । किमभिनामानं ? नेम्यभिधानं नेमिनामानं जिनं । पुनः किंविशिष्टं ? "उदै क्लेदने” इत्यस्य धातोः न उन्नं न क्लिन्नं नाक्रान्तमित्यर्थः । केन ? मानेन अहङ्कारेण । किंविशिष्टेन ? अनूनमानेन अतुच्छप्रमाणेन । पुनः किंभूतं ? उन्नामिमाननं उन्नामिनी उत्सर्पिणी |मानना पूजा यस्य । पुनः किंभूतं ? अममं निर्मममित्यर्थः॥१॥ नानाऽमानामनिम्नाना-ममानानामनामिनाम् । नामिने नामिनामोमे(मे), नेमिनाम्ने नमो नमः॥२॥ | टीका-नमस्कारोऽस्तु प्रकर्षेण,वीप्सायां(द्वित्वं)। कस्मै ? नेमिनाने नेमिस्वामिनेऽभिधानाय(नेम्यभिधानाय स्वामिने)। दिनामिने न्यकरणशीलाय । केषां नानाऽमानां नानाविधा अमा व्याधयस्तेषां। किंविधानां ? अनिम्नानां उत्कटानां । CRS प्र०१२॥ For Prate And Person Use Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy