________________
वीरस्तवन
श्रीपार्श्वच.
हस्वशब्देन संगृहीतौ । अन्यरक्तादिवर्णेन यो वर्णः श्वेतादिः आच्छाद्यते स वर्णः इस्व इति तात्पर्य, इति इस्वाः।।
दीघौं रक्तौ । प्लुतौ नीलौ कालौ च एकपदाश्रितौ तरतमयोगेन विवक्षितौ, रक्तौ च । अथ शरीरेण वीरस्य सप्तहस्त॥६२॥ तनुरिति इस्वो लघुः । द्वाविंशति तीर्थकराणां तरतमयोगेन शरीरोच्छ्यो दीर्घः गुरुः इति । ऋषभजिनस्य पञ्चशत
धनुःशरीरसमुच्छ्यः प्लुतो गुरुतरो बृहत्तरकाय इत्यर्थः । एवं जिनानामायुःपदे इस्वदीर्घदीर्घतरस्थितयो ज्ञेयाः। पुनः कथंभूता लक्ष्मवर्णादयः? सवर्णाः वर्णैः कण्ठादिस्थानोद्भवैः द्रव्यश्रुतलक्षणः सह वर्तन्ते सवर्णाः तीर्थकरैरुच्चार्यमाणा देशना तात्कालीनं द्रव्यश्रुतं । एतेन शिरोरन्ध्रोत्थध्वनिमानिनो दिगम्बरस्य मतं निरस्तं । अथवा सवर्णाः समानाः द्वौ |जिनौ रक्तकान्त्या सदृशौ, द्वौ शुक्लकान्त्या, द्वौ कृष्णकान्त्या, द्वौ नीलकान्त्या, षोडशजिनाः सुवर्णकान्त्या सदृशाः। |अथवा सवर्णाः तीर्थकरत्वेन सर्वेऽपि सदृशा इति ॥३॥ | अथ स्ववक्तृत्वमिषेण वीरशासनं स्तौतिप्राप्तासन्धि बुधा एऐ-ओऔसंध्यक्षराणि च । व्याकुर्वन्ति यथा भावं, तथाऽहं वीर ! दर्शनात् ॥४॥ | व्याख्या०-यथा बुधाः-शाब्दिकजना एऐओऔ इति चत्वार्यक्षराणि संध्यक्षराणि संध्यक्षरसंज्ञकानि व्याकुर्वन्ति-कथय४ान्ति।चकारग्रहणादत्र पूर्वकाव्योक्तानपि अइउल इति पञ्च वर्णान् समानसंज्ञकान् व्याकुर्वन्ति। कथं ? प्राप्तासंधि प्राप्तः
असंधिः यस्यां क्रियायां तत् इति क्रियाविशेषणं प्रसिद्धमिति । हे वीर ! तथाऽहं दर्शनात् तव सम्यक्त्वात् शासनाद्वा भावं पडूद्रव्यात्मकं व्याकुर्वे कथयामि । कथं ? प्राप्तः असन्धिः यत्रेति क्रियाविशेषणं । कोऽर्थः ? यद्यपि धर्मास्तिका
SCARSANGACACANCIEOCOMSACS
RECENCE
॥६२॥
For Price And
Use Only