SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ShriMahiyeJanAradhanaKendra winw.kobabrith.org Acharya Shangan Gyaan श्रीपार्श्वच.. व्याख्या०- अहं पार्श्वचन्द्रनामा कविः । भक्त्या-परमसेवया कृत्वा जिनवर्धमानं स्तवीमि-सुतिगोचरीकरोमिवीरस्तवनं. इत्यन्वयः । किंविशिष्टं जिनवर्धमानं ? कल्याणेति, कल्याणानां मङ्गलानां माला श्रेणिस्तस्या मणयो रत्लानि तेषां सन्निधानं-शुभनिधि कोशं। एतद्विशेषणेन प्रभोर्मङ्गलमयत्वं प्रोक्तं । पुनः किंविशिष्टं जिनवर्धमानम् ? श्रीगौतमाद्यैः मुनिभिः प्रधानमग्रेसरं । पुनः किंविशिष्टं ? यशोगुणैः कीर्त्या औदार्यादिभिगुणैः (च) । संप्रत्यद्यापि वर्धमानमेधमानं । एतद्विशेषणद्वयेन शालिक्षेत्रशालिवृत्तिशुभभङ्गत्वं प्रोक्तं (2)॥१॥ अथ द्वितीयपद्ये वीरशासनवर्तिजनलक्षणं दर्शयन्नाह __ अइउऋलसमानाः सन्ति लोका इदानी-मघनसरलभूता वक्रभावप्रभूताः। कथमिह हि लभन्ते प्राभवं शुद्धमार्ग, प्रचुरतरविशस्ते तेन तुच्छा नु चित्रम् ॥२॥ व्याख्या-इदानी-संप्रतिकाले लोका-जना अइउऋलसमाना-अकारादिभिः पञ्चभिः स्वरैः सदृशाः सन्तीत्यन्वयः। एतत्सादृश्यं विशेषणद्वारा स्पष्टयति-किंलक्षणा लोकाः? अघनेति, न घना अघनाः, स्तोकाः, सरलभूता ऋजुप्रायाः, टायेषु ते । अथवा सरला ऋजवः भूता जीवा येषु ते । अकारादिस्वरपञ्चकपक्षे अघनः स्तोक एक एवाकारः सरलप्रायो येषु ते । पुनः किंलक्षणा लोकाः बक्रेति, बक्रभावा अनृजुस्वभावाः प्रभूता बहवो येषु ते । अकारादिस्वरपञ्चकपक्षेत्र ॥ ६१॥ एकेनाकारेण वर्जिताः सर्वेऽपि इकारादिचतुःस्वरा वक्रभावा बहवो येषु ते इति स्थितं । हि इति निश्चितं । इह कलि १ अथवा छन्दःशाख लघवः सर्वेऽपि सरला. २ ऋजब ऋजुसदृशाः. For Prate And Person Use Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy