SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गयरायं. ॥ ५९ ॥ www.khatirth.org अव० – तव वदनं कथं कदा अहं द्रक्ष्यामि ? । दृशेः सच्चवि आदेशः । कीदृशं ? शुभरदनं प्रशस्तदन्तं । सुखं रचयति करोतीति कर्तर्यनटि सुखरचनं । सुधाऽमृतं तस्य ( तस्या ) रयः प्रवाहः सुधारयः तद्वदणः शब्दो यत्र वदने तत्तथा, अमृतपूरमधुरस्वरमित्यर्थः । अथवा शोभना भा दीप्तिर्येषां ते शुभा रदना दन्ता यत्र । तथा शुभरत्नं कल्याणहेतुरलभूतं वदनमिति व्याख्येयं । वचनं प्रकरणात्त्वदाज्ञां महन्ति पूजयन्ति वचनमहाः त्वद्भक्तास्तेषामंचकानि नेत्राणि तेषां ण इति प्रकटो मह उत्सव इव तत् । 'णकारः प्रकटे बन्धे' इति वचनात् ण इति प्रकटवाची व्याख्यातः ॥ २ ॥ भद्दवयं भद्दवयं भद्दवयं सुकयवल्लिपल्लवणे । जयसरणं जयसरणं जयसरणं ( सरह) जिणवसहं ॥ ३ ॥ अव०--भद्रवतं । भद्रो वृषभस्तद्वत् व्रजति गच्छतीति भद्रवजस्तं । भाद्रपदं सुकृतवल्लीपल्लवने इति स्पष्टं । जगतः प्राणिवर्गस्य शरणं त्राणं । जयस्य भावारिजेतृत्वस्य शरणं गृहं । यजन्ति यजाः पूजयितारस्तैः कर्तृभिः स्मरणं यस्य कर्मतापन्नस्य स तथा तं । जिनवृषभं जिनेन्द्रं ॥ ३ ॥ सुमहिं समणेहिं सुमणेहिं पूइओ सि जिणनाह !। पुन्नेहिं पुन्नेहिं पुन्नेहिं पूरियंगेहिं ॥ ४ ॥ अव० - सुमनोभिः शोभनचित्तैः । सुमनोभिर्देवैः कर्तृभिः । सुमनोभिः पुष्पैः करणभूतैः पूजितोऽसि त्वं नाथ ! | कीदृशैर्देवैः ? पूरितांगेः ? । कैः कृत्वा ? पुण्यैः पवित्रैः । पूर्णैरखंडेः । पुण्यैः भाग्यैः ॥ ४ ॥ १ स्मरथ । For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir स्तवः ।। ५९ ।।
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy