SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.khatirth.org ॥ अथ स्तवः ॥ Ansigt ( गयरायं ) गयरायं गयरायं गयरायं दुक्खरुक्खउक्खणणे । विरयमयं विरयमयं विरयमयं जिणवरं वंदे ॥ १ ॥ अव० - गतरागं वीतरागं । गदा रोगास्तेषां रा दीप्तिः स्फूर्तिरितियावत् तां द्यति खंडयति गदरादस्तं । अथवा अय वयेति दंडकधातो रयधातुर्गत्यर्थः । ततो रयनं (णं ) रायो गमनं, गदानां रायो विगमो यस्मात् स तथा तं । गजराजं गजेन्द्रं । क ? दुःखवृक्षोत्खनने । तथा विरतमदं निवृत्तजात्यादिमदं । विरजोमतं विरजस्कं मतं शासनं यस्य स तथा तं । विगतं रतं संभोगो यस्य स विरतस्तं । अजं जन्मरहितं जिनवरं वन्दे ॥ १ ॥ सुहरयणं सुहरयणं सुहरयणं नाह तुह कहं कइया । वयणमहं वयणमहं वयणमहं सच्चविस्सामि ||२|| For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy