________________
Shri Mahavir Jain Aradhana Kendra
www.khatirth.org
॥ अथ स्तवः ॥
Ansigt
( गयरायं )
गयरायं गयरायं गयरायं दुक्खरुक्खउक्खणणे । विरयमयं विरयमयं विरयमयं जिणवरं वंदे ॥ १ ॥ अव० - गतरागं वीतरागं । गदा रोगास्तेषां रा दीप्तिः स्फूर्तिरितियावत् तां द्यति खंडयति गदरादस्तं । अथवा अय वयेति दंडकधातो रयधातुर्गत्यर्थः । ततो रयनं (णं ) रायो गमनं, गदानां रायो विगमो यस्मात् स तथा तं । गजराजं गजेन्द्रं । क ? दुःखवृक्षोत्खनने । तथा विरतमदं निवृत्तजात्यादिमदं । विरजोमतं विरजस्कं मतं शासनं यस्य स तथा तं । विगतं रतं संभोगो यस्य स विरतस्तं । अजं जन्मरहितं जिनवरं वन्दे ॥ १ ॥ सुहरयणं सुहरयणं सुहरयणं नाह तुह कहं कइया । वयणमहं वयणमहं वयणमहं सच्चविस्सामि ||२||
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmandir