________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
की कामिकुलं लवग्रहवतीं ब्रूते ? तथा कीदृशो व्यापारः सुदृशां मनोभवकरः ? पुंसु क्व कृष्णो गुणः ? । कंको वर्णमवाप्य कोविद ! भवेत्क्रीडार्थधातुर्वदेत्, कोष्टाविंशतया प्रसिद्धिमगमद्वर्गः (र्णः) ककॉलेख के ?
अव॰—“ललालिंलीलु लूले लै लो ऽली ललः । ललालिलील लल ईप्सायां ललू ललन्तीति अच् लला ललन्त्यो या आलयः सख्यस्तासां लीलामवति यत्कुलं तत् । लूले लुवं लातीति लूला तस्याः संबोधने हे लूले । लीलायां भवो लैलः । अलौ भ्रमरे । ( लं वर्णमवाप्य ) लस श्लेषण क्रीडनयोः लस् लसतीति क्विप् प्रथमा सि, व्यञ्जनाच्च सिलोपः, हे लः । अष्टाविंशो वर्गों (र्णो ) लः ॥ १२ ॥
वायुः किं विदेधे स्वतत्त्वपरमः ? कामांडजौ पृच्छकौ, ब्रह्मोपेन्द्रपमोह कंबुसयोरंसौ तथान्त्येतरौ । रक्षा पक्षित इच्छतो वद रवः कः ? प्राहुः क्व स्तवः ? केषां क्वाग्निरथाविका च जननी यस्येह वाच्यःस किम् ? अन्तस्थास्वन्त्यवर्ग (र्ण)श्च, कः प्रसिद्धो महीतले । प्रज्ञालोचनमुन्मील्य, निभालय निभालय ॥ १४ ॥
* कम्बुबुसयोरिति पाठः शुद्धः प्रतीयते, व्याख्या त्वेवं-कंबुबुसशब्दयोरन्त्येतरौ अंशौ भागो को कंबुशब्दस्यान्त्यः बुसशब्दस्य च इतरःआद्यः भागः कः इति प्रश्नः अत्रोचरं त्वेवं वू इति वुश्च वुश्चेत्युभयोरन्त्येतरावंशौ बवयोरैक्याद्वत्वं यद्वा कंवु-वुसयोरिति वोपान्ताद्यौ पठ्यौ, शब्दमात्रस्यात्र प्रयोजनविषयत्वात् ।
* आः इति सान्तः अव्ययः आक्रोशप्राकाश्यसंबोधनादिषु वर्त्तते
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir