________________
Shri Mahavir Jain Aradhana Kendra
श्रीमुनिचं०
॥ ५७ ॥
www.kobatirth.org
अव० - "ययां यियी यु यूयेऽ"ये यो" "यो "यं यैः " अ अग्रे स्, सो रुः, अ उ, अवर्णस्येवर्णादिनँदोदरल अनेन अस्य ओ ओ देवता येषां रागान्नक्षत्रअणुतस्थालोप्यादीर्घत्वे ? आः वैष्णवाः, ये आः, ए अय्, रोर्यः यत्वं ययाय् । इय् । इश्व इश्च ई, प्रथमा औ औकारः, पूर्व औकारस्य इदीर्घत्वे ई कामयुग्मं । इं अवतीति क्विप्, मव्यवीति वः ऊ, इकारस्य यत्वे यू, स्वरो ह्रस्वो यु कामरक्षकं कुलं । ईर्लक्ष्मीः ऊये ईकारस्य यत्वे यूये । हे अय, 'अयः शुभावहो विधिः । ए विष्णो । ई प्रथमा जस् ईकारस्य यत्वे यः लक्ष्म्यः । मवर्णः कस्मिन् वर्णे अश्ववक्त्रं किन्नरं वदेत् ? यौ, मपूर्वः युशब्दः किन्नरवाची ॥ ८ ॥ का कं परिणीतवान् ? ईः अं । उम्र ईश्वरः, ई कामं असूच् क्षेपणे अस्यतीति क्विप् यत्वे यः । षडिशो यवर्णः ॥ ९ ॥
कीदृग् नामिपरा विसर्ग विहतिर्विदन् !? हरेः किं करे ?, को धातुर्वद रेषेणे ! मृगयुगं ब्रूतेऽथ का निष्फलम् । वाच्या चेष्टनमंबुभूचं गदितः कीदृक् क्व चोचस्थिते?, न श्रेयः कमुपैति सर्वविधिभिर्जातो विसर्गः कुतः ? सप्तविंशत्तमः ख्यातो, वैंगों (ण) वर्ग (र्ण) विशारदैः । दुर्भेदोऽयं स्वभावेन, प्रश्नः स्मृत्वा वदोत्तरम् ||११||
अब ० –“ रेरा ऽरि रौ रुरु रे रैरो डरार रेः” । रं रेफ रातीति ररा। अरि अरा विद्यन्ते यत्र तत् अरि चक्रं । री रेपणे रीधातुः, रुरुश्च रुरुश्च हे रुरू, सरूपाणामेकशेषः । रेरा इत्ययं शब्दो निष्फलं चेष्टनं वक्ति । इरा जलं तत्र भवः ऐरः । अरौ शत्रौ । र् पश्चमी ङसि रः सकाशादुत्पन्नो विसर्गो रं प्राप्नोति ॥ १० ॥ सप्तविंशो वर्गः (र्णः ) रेफः ॥ ११ ॥
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
प्रश्नावलिः
॥ ५७ ॥