________________
Shri Mahavir Jain Aradhana Kendra
www.batirth.org
संबोध्यो हिमरुग्गमैव वदनं पश्यन् हरः किं श्रमं
न प्राप्नोति ? शशी ब्रवीति विदितो वर्गान्त्यवर्ग (र्ण) व कः ? ॥ ७ ॥ अव॰—“मममि मीम्रै मूँमे मै", मी मी "मं मः । हे व्याधिसमेत कस्य कीदृशं वपुरास्ते ? मम संबन्धि, अमि, अम रोगे अमनं अमः, अमो विद्यते यत्र तत् । अम द्रम हम्म मीमृ गम गतौ । मीमृ धातुर्गमने । अब्जजांदि । अति अदि बन्धने, ब्रह्मबन्धकं कुलं मव्य मव बन्धने, मव, उं ब्रह्माणं मवतीति क्विप्, मव्यवीत्यनेन वः स्थाने ऊ उमू । हे उमे गोरि । दीर्घात्परश्च (स्य लोपः । न विद्यते मा लक्ष्मीर्थस्य सोऽमः, हे अम । हे ए काम । मसोऽमः गमः मोऽमः, हे मोडम । उमाया इदं औमं । हे मः चन्द्र । म इत्ययं प्रान्तवर्गाक्षरः ॥ ७ ॥
के विष्णुप्रणतिप्रियोः स्वरपुराद्धातोरिवर्णो भवेत्, किं युक्तादिरुवाच कामयुगलं कामावितृ श्रीस्तथा । चक्रेऽस्मिन् किल किं कुविन्दनिकरैः पुण्यं पुनः क्व श्रिया, रेमे का जनवल्लभाः क्व मवचो वर्णेऽश्ववक्त्रं वदेत् ॥ ८ ॥ कोपायंस्त कैमुग्रव, प्रसिद्धः कीदृशो जने । षड्विंशतितमो वर्ग (र्ण):, कः ककालेखके वद ॥ ९ ॥
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir