SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनिचं० ॥ ५५ ॥ www.batirth.org कू, कुत्सिते कू कुकू, केका मयूरध्वनिविशेषः । कामः - स्मरः चक्रवाकद्वयं च पृच्छति — कः पक्षी बकं प्साति भक्षयतीति । हे ए काम हे कोकौ ! कंकः पक्षी वर्क अत्ति । बालकानां मातृकायां का वर्णसंहतिर्भण्यते ? इति काव्यार्थः ॥ १ ॥ का वर्णद्वितयी त्रिविष्टपधुनीं ब्रूते युता बिन्दुनो ? कीदृक्षं शिवयोर्युगं ? तरुढया ब्रूयुः क्व पूर्वे सति ? अर्थान् कांश्चिदनुक्रमेण चतुरैः शैलश्च कामस्तथा, कीदृक्षो हिमवानिति प्रवदतो वर्ग (र्ण) स्तृतीयश्च केः २ अव० – “गर्गा, गि गी गुगूंगे ऽगै, गोगोगंग: "” । गगावर्णद्वयी बिन्दुना सहिता सती त्रिविष्टपधुनीं गंगां ब्रूते । शिवश्च शिवा च तद्युगं कीदृशं उच्यते ? । अगि अगः पर्वतः विद्यते यस्य तत् । तरुदयाश्चत्वारो वर्णाः कस्मिन्नक्षरे पूर्वे सति चतुरोऽर्थान् ब्रूयुः ? गोगुगूगे एभिर्वर्णैः पूर्वस्थितैः गीतगुरुगूढगेयलक्षणान् चतुरोऽर्थान् ब्रूयुः । शैलः पर्वतः कामश्च पृच्छति - हिमवान्-हिमाचलः कीदृक्षः ? हे अग हे ए ! गोगोगंगः प्रणिगद्यते, गां गच्छतीति गोग ईश्वरः, अव रक्ष पालने अव (बु), गोगमवतीति क्विप् मव्यवि सिवि ( श्रिवि) ज्वरित्वरे रुपांत्येन ( ४-१-१०९ ) अनेन व ऊः, अवर्णात् ऊटो वृद्धि: (१-२-१३ ऊटा ) औ, गोगौः गंगा यत्रेति व्युत्पत्त्या । वर्ग (र्ण) स्ततीयः कः कथ्यते ? इति ॥ २ ॥ कीदृग्भूरिसरारि राजति सरो' ? वृत्तान्यवत् पृच्छेति ?, द्वित्वं प्राप्तमवोचदव्ययपैदं ? किंचित्तथा श्रीरपि । शोकः किंप्रभवो वदन्ति कमलारक्षित्वमुक्तं च किं पश्चाच्चन्द्रकलामितः स्वरततेर्वर्णश्च वर्गश्च कः ॥३॥ अव० - "ततति तीतु तू ते तैतोऽतीत तः” । भूरिसरारि ! सरः कीदृग् भाति ? तताति तता आतयो जलजीवविशेषा यत्र तत्, आटिरातिः सराति (रि) श्चेत्येकार्थाः । वृत्तान्यवत् किंचित पृच्छति, तथाऽव्ययपदं द्वित्वं प्राप्तं For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir प्रश्नावलिः ।। ५५ ।।
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy