________________
www.kothabrih.org
-किंचिदवोचत् , तथा श्रीश्च । त्रयाणामुत्तरं दत्ते-हे तीतु, हे तू , हे ते, तैतः शोको भवेत् , तीतान्यतीतानि अवतीति क्विप् , मव्यवीत्यनेन व ऊः, अवर्णादूटो वृद्धिः औ, क्लीवे इस्वः । तुश्च तुश्च तू । हे ते हे लक्ष्मि ! । तीताद्भवस्तैतः । तामवतीति तौः तावो भावः तत् तौता (तं), भावे तलू प्रत्ययः (७-१-५५- भावे त्वतल ), स्त्रियामादा (२-४-१८ आत् ) आ इस्वत्वं, न तोतं अतीतं । षोडशो वर्णः वर्गश्च कः ? तः॥३॥ न पृष्टा मिथुने मनोभवसुखं स्याद्रंगवत्कीदृशे', स्वामित्रं कुलमाह कीदृशि भवेद्वाक्ये वितर्कच्युतिः। विष्णोरन्य उवाच किं कुगतये पूर्णस्य संबन्धि कि, वाच्यं वक्ति नरस्तथा स्वरयुतोविंशोऽथ वर्णश्च कः ४ ___ अव०-"न नानिनी(इ) नु नेऽ'ने (ए)नो ऽनौ नं नः" । हे न। नानिनि इः कामो विद्यते यस्य तत् इन् इवर्णावर्णयोः (७-४-६८ अवर्णेवर्णस्य) इति इलोपः तस्मिन् इनि, न इनि अनिनि, न अनिनि नानिनि, द्वौ नौ प्रकृत्यर्थं गमयतः, | सकामे मिथुने रंगवत् सुखं स्यात् । इन अवतीति हे इनु ! नुना ऊने नूने वाक्ये वितर्काभावः । अः विष्णुः, न अः
अनः हे अन । एनः पापं । उनाद्भवं औनं, न औनं अनौनं । हे नः पुरुष । न इत्ययं विंशो वर्णः॥४॥ सवर्णःकश्चिदुवाच निर्दयकुलं कीदृक् तथा प्यायतेः,स्वांगेते किमु कीदृशं गुरुवर्चःप्रायः क्व भक्ष्ये रुचिः। कीहवैष्णववर्जितोत्र विषयः श्रीदक्षिणात्कीदृशो,देशोऽन्योऽयं वदैकविंशतितमो वर्गश्च कः कथ्यताम्५|
अव०-"प पापि पी पु पूंपे ऽपैपो ऽपीपंपः" । हे पवर्ण !। पापि पापयुक्तं । प्यायतेर्धातोः पीभवति । पुना
SAMACARACKS
For Price And Person
Use Only