SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जयतिलक॥ ५४ ॥ www.batirth.org अथ नायकस्थाने बन्धुकस्वस्तिक चित्रस्थापना तातोपमा मानविहीन देहा, हावादिना नाकिनराबलाभिः । भिन्ना न येऽये स्वबलैरमेया, याचे रमामादरभाविनीं तान् ॥ १३ ॥ व्याख्या - ये जिना नाकिनराबलाभिरमर्त्यमर्त्य नायिकाभिः 'हावादिना' हावभावविकारेण 'न भिन्ना' न मनागपि क्लिन्नाः । किंविशिष्टाः ? 'तातोपमाः' पितृतुल्याः । अपरं किंविशिष्टाः ? मानविहीनदेहा अभिमानवर्जितदेहाः । अये इत्यामन्त्रणे । अपरं किंविशिष्टा ? स्वबलैरमेयाः निजवीर्यैरप्रमेयाः । तान् जिनान् अहं 'रमां' लक्ष्मीं 'याचे' मार्गयामि । किंविशिष्टां रमां ? 'आदरभाविनी' आदरेण तपोविधानध्यानलक्षणेन भवतीत्येवंशीला आदरभाविनी तां मुक्तिलक्षणामित्यर्थः ॥ १३ ॥ अथ चतुर्थचित्रस्तवसमाप्तिवृत्तमाह इत्थं बन्धुकनायकेन रुचिरा सत्कण्ठभूषाकरी, येषां नाममयैः सुवर्णमणिभिर्हारावली निर्मिता । | चारित्रप्रभदीक्षितस्तुतपदा देयासुरुच्चैर्जिना-स्ते श्रीसूरिपदाज्जयादितिलकस्यास्यापि मे मङ्गलम् ॥१४॥ व्याख्या - पूर्ववत् ॥ १४ ॥ ॥ इत्यागमिकश्रीजयतिलकसूरिकृता विहरमाणशाश्वतजिन चतुर्विंशतिकाहारावलीचतुर्थचित्रस्तवटीका ॥ For Private And Personal Use Only Acharya Shri Kissagarsuri Gyanmandir चतुर्विंश. ॥ ५४ ॥
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy