________________
Shri Mahavir Jain Aradhana Kendra
www.batirth.org
चं
द्रा
न
व्याख्या – 'श्रीसिद्धचैत्येषु' सिद्धायतनेषु विबुधैर्देवैर्महत्या प्रौढया, ऋद्ध्या समृद्ध्या, ऋषभस्य शाश्वतजिनस्य, सेवा पर्युपास्तिरकारि चक्रे । अथापरार्धव्याख्या - वारिषेणो जिनः अत्र 'पडर्धसंख्ये' षण्णामधे पडधै त्रयः तत्समाना संख्या यस्य तत्तथा ( तत्र ) त्रैलोक्य इत्यर्थः । जगति विश्वे । अशेषे समस्ते । भव्यानत आसन्नसिद्धिकैर्नतो नमस्कृतः । नन्दतु समृद्धिं भजत्वित्यर्थः ॥ ११ ॥ अथ द्वादशवृत्तस्थापना-द्राननार्केन्दुमहांसि या गोsस्तु तावत्त्वमे पर मोऽस्तु ते शाश्वतचैत्यभू
व
र्द्ध ! ।
मा
न
नाग्यपुण्ड्राय च वर्धमा
न ॥ १२ ॥
व्याख्या—हे चन्द्रानन जिन ! 'यावदर्केन्दुमहांसि' सूर्यचन्द्रतेजांसि वर्तन्ते । हे परर्द्ध ! परः प्रकृष्ट क्रुद्धः परर्द्धस्तस्यामन्त्रणं हे परर्द्ध! | 'मे' मम 'त्वयि भवति 'तावत्' तावन्तं कालं 'रागोऽस्तु' भक्तिर्भवत्वित्यर्थः । अथापरार्धव्याख्या - हे वर्धमान जिन ! ते तुभ्यं नमोऽस्तु । किंविशिष्टाय तुभ्यं ? 'शाश्वतचैत्यभूमाननाःयपुण्ड्राय सिद्धायतनभूमिश्रीमुखप्रधानतिलकाय इति वृत्तार्थः ॥ १२ ॥
For Private And Personal Use Only
Acharya Shri Kissagarsuri Gyanmandir