________________
जयतिलक
चतुर्विंश.
अथ दशमवृत्तस्थापना
पुष्कराधैं प्रणमाम्यमं| दे, | हं पदे तेऽजितवीर्यदे | व!। | नो यकान् देवयशा इया | य,
| एव रम्या जगतीह दे | शाः॥१०॥ व्याख्या-हे अजितवीर्यदेव! अहं श्रीपुष्करार्धे पुष्करवरद्वीपार्धे 'ते' तव 'पदे' पादुके प्रणमामि। किंविशिष्टे ? अमन्दे अजिझे । अथापरार्धव्याख्या-देवयशा जिनो 'यकान्' यान् देशान् 'इयाय' जगाम, 'इह जगति' विश्वे त एव देशा | रम्या रमणीया इति वृत्तार्थः॥१०॥
अथैकादशवृत्तस्थापनाश्री | सिद्धचैत्येष्वृषभस्य से
ध्या महत्या विबुधैरका डर्धसंख्येऽत्र जगत्यशे व्यानतो नन्दतु वारिषे | णः ॥ ११ ॥
Stest
॥५३॥
Sikas
For Private And Personale Only