SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ जयतिलक चतुर्विंश. अथ दशमवृत्तस्थापना पुष्कराधैं प्रणमाम्यमं| दे, | हं पदे तेऽजितवीर्यदे | व!। | नो यकान् देवयशा इया | य, | एव रम्या जगतीह दे | शाः॥१०॥ व्याख्या-हे अजितवीर्यदेव! अहं श्रीपुष्करार्धे पुष्करवरद्वीपार्धे 'ते' तव 'पदे' पादुके प्रणमामि। किंविशिष्टे ? अमन्दे अजिझे । अथापरार्धव्याख्या-देवयशा जिनो 'यकान्' यान् देशान् 'इयाय' जगाम, 'इह जगति' विश्वे त एव देशा | रम्या रमणीया इति वृत्तार्थः॥१०॥ अथैकादशवृत्तस्थापनाश्री | सिद्धचैत्येष्वृषभस्य से ध्या महत्या विबुधैरका डर्धसंख्येऽत्र जगत्यशे व्यानतो नन्दतु वारिषे | णः ॥ ११ ॥ Stest ॥५३॥ Sikas For Private And Personale Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy