________________
ShriMahanuarJain AradhanaKendra
Acharya Shn
a garson Gyaman
SHRSCORDA
.
व्याख्या-हे स्वयंप्रभ जिन ! त्वं 'जय' नन्द। किंविशिष्टस्त्वं? 'दुष्टभावयन्त्रोपमः' दुरध्यवसाययन्त्रसमानः। हे |'मोहमहिध्रवज्र' हे मोहपर्वतपवे । अथापरार्धव्याख्या- वज्रधरो जिनः प्रसन्नगम्भीरपदा गिरश्चकार । किंविशिष्टाः? 'प्रबोधभव्याः' प्रकृष्टो बोधः प्रबोधः तेन भव्या इत्यर्थः॥५॥
अथ षष्ठवृत्तस्थापनाअ | नन्तवीर्यस्य जिनस्य वा | चं,
दिप्रदात्रीं ब्रुवते मुनी
वापि चन्द्रानन ! चिन्निधा | न,
| लस्य पारं न विदन्त्यमा | न॥६॥ व्याख्या-'मुनीन्द्रा' गणधरा अनन्तवीर्यस्य 'वाचं' वाणी नन्दिप्रदात्री 'ब्रुवते' कथयन्ति । अथा परार्धव्याख्या- हे| चन्द्रानन ! हे चिन्निधान ! ज्ञानशेवधे 'अमान' अकलनीय । अपिः समुच्चये। तव बलस्य पारं 'न विदन्ति' न जानन्ति अनन्तवीर्यत्वादित्यर्थः ॥६॥
4
RNAKAR
For Private And Personal use only