SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ShriMahanuarJain AradhanaKendra Acharya Shn a garson Gyaman SHRSCORDA . व्याख्या-हे स्वयंप्रभ जिन ! त्वं 'जय' नन्द। किंविशिष्टस्त्वं? 'दुष्टभावयन्त्रोपमः' दुरध्यवसाययन्त्रसमानः। हे |'मोहमहिध्रवज्र' हे मोहपर्वतपवे । अथापरार्धव्याख्या- वज्रधरो जिनः प्रसन्नगम्भीरपदा गिरश्चकार । किंविशिष्टाः? 'प्रबोधभव्याः' प्रकृष्टो बोधः प्रबोधः तेन भव्या इत्यर्थः॥५॥ अथ षष्ठवृत्तस्थापनाअ | नन्तवीर्यस्य जिनस्य वा | चं, दिप्रदात्रीं ब्रुवते मुनी वापि चन्द्रानन ! चिन्निधा | न, | लस्य पारं न विदन्त्यमा | न॥६॥ व्याख्या-'मुनीन्द्रा' गणधरा अनन्तवीर्यस्य 'वाचं' वाणी नन्दिप्रदात्री 'ब्रुवते' कथयन्ति । अथा परार्धव्याख्या- हे| चन्द्रानन ! हे चिन्निधान ! ज्ञानशेवधे 'अमान' अकलनीय । अपिः समुच्चये। तव बलस्य पारं 'न विदन्ति' न जानन्ति अनन्तवीर्यत्वादित्यर्थः ॥६॥ 4 RNAKAR For Private And Personal use only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy