________________
Achayasamatamagraneyamona
जयतिलक
चतुर्विंश.
a
॥५१॥
#
न
CHAKALAKAR
चतुर्थवृत्तस्थापनाण्णामृतूनां समकालभा | विवाः श्रितास्त्वां वृषभानने | शाः। वर्ण्यते कैस्तव हे विशाल!,
वाम्बुजन्यासभवा पद | श्रीः॥४॥ व्याख्या-हे वृषभानन !षण्णामृतूनां ईशाः स्वामिनस्त्वां श्रिताः। किंविशिष्टा ? 'समकालभाविभावाः' युगपसंपद्यमानस्वस्वपुष्पोद्गमादिभावाः। अथापरार्धव्याख्या-हे विशाल जिन ! 'नवाम्बुजन्यासभवा पदश्रीः' नवकमलन्यसनोत्पन्ना चरणलक्ष्मीः कैर्न वर्ण्यते ? अपि तु सर्वैरपि वर्ण्यते ॥ ४ ॥
अथ पञ्चमवृत्तस्थापनायंप्रभ !त्वं जय दुष्टभा त्रोपमो मोहमहीध्रव | ज। सन्नगम्भीरपदाः, प्रबो | घव्या गिरो वज्रधरश्चका | र॥५॥
व
॥५१॥
For Private And Pesso