SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Achayasamatamagraneyamona जयतिलक चतुर्विंश. a ॥५१॥ # न CHAKALAKAR चतुर्थवृत्तस्थापनाण्णामृतूनां समकालभा | विवाः श्रितास्त्वां वृषभानने | शाः। वर्ण्यते कैस्तव हे विशाल!, वाम्बुजन्यासभवा पद | श्रीः॥४॥ व्याख्या-हे वृषभानन !षण्णामृतूनां ईशाः स्वामिनस्त्वां श्रिताः। किंविशिष्टा ? 'समकालभाविभावाः' युगपसंपद्यमानस्वस्वपुष्पोद्गमादिभावाः। अथापरार्धव्याख्या-हे विशाल जिन ! 'नवाम्बुजन्यासभवा पदश्रीः' नवकमलन्यसनोत्पन्ना चरणलक्ष्मीः कैर्न वर्ण्यते ? अपि तु सर्वैरपि वर्ण्यते ॥ ४ ॥ अथ पञ्चमवृत्तस्थापनायंप्रभ !त्वं जय दुष्टभा त्रोपमो मोहमहीध्रव | ज। सन्नगम्भीरपदाः, प्रबो | घव्या गिरो वज्रधरश्चका | र॥५॥ व ॥५१॥ For Private And Pesso
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy