SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra व्याख्या - हे युगन्धर ! त्वं जय । किंविशिष्टः ? 'चक्रवायुगन्धेन संप्रीणितभव्यभृङ्गः' मुखपवनपरिमलेन तृप्तिकृतभव्य भ्रमरः । अथापरार्धव्याख्या- 'युगबाहुराहुः' युगबाहुरेव राहुः सैंहिकेयो 'धर्मद्विषो' धर्मवैरिणः ( अर्कान् ) सूर्यान् 'अत्र' संसारे ग्रसते । किं कुर्वन् ? बुम्बारवं वितन्वन् जितं जितमिति कोलाहलं कुर्वन् । कोऽर्थः ? राहुसमानो जिनः अर्कसमा द्वेषिणः, सबलत्वाद्राहोरुपमा ॥ २ ॥ अथ तृतीयवृत्तस्थापना -- जात! तीर्थङ्कर निर्विका गर्षि येषां हृदि तैरपा नोतु भङ्गं मम कर्मव क्षावलीनां स रविप्रभे सु जा www.kobatirth.org त ट प्र भः ॥ ३ ॥ व्याख्या - हे सुजात तीर्थङ्कर ! हे निर्विकार ! येषां हृदिवं 'जागर्षि' स्फुरसि तैरपावि पवित्रैर्जातं । अथापरार्धन्याख्या- स जगत्प्रसिद्धो 'रविप्रभेभः' रविप्रभनामहस्ती मम 'कर्मवप्रवृक्षावलीनां' कर्मतटद्रुमश्रेणीनां 'भङ्ग' विनाशं तनोतु करोत्वित्यर्थः ॥ ३ ॥ र, वि । For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy