________________
www.kobabirth.org
चतुर्विश.
जयतिलक॥५०॥
म
।
घ
।
अथ विहरमाणशाश्वतजिनहारावलिचित्रस्तवं चतुर्थं व्याचिख्यासुः प्रथमवृत्तमाह-स्थापना
सी | मन्धरः पूर्वविदेहभू | श्री
गल्यचित्रोऽस्तु मुदे प्रजा | सु ।
में दिशन् सम्प्रति पक्कबि | बा
र | ताधरोऽसौ जयतात्सुबा | हुः ॥१॥ व्याख्या-सीमन्धरो जिनः प्रजासु' लोकेषु मुदेऽस्तु।किंविशिष्टः? 'पूर्व विदेहभूश्रीमङ्गल्यचित्रः' महाविदेहभमिलक्ष्मीमशल्यतिलकः । अथापरार्धव्याख्या-असी सुबाहुर्जिनः सम्प्रत्यधुना धर्म दिशन् जयताजयतु । किविशिष्ट पकबिम्बारक्ताधरः' पक्वबिम्बवदारक्तोऽधरो यस्य स तथा । इति वृत्तार्थः॥१॥
अथ द्वितीयवृत्तस्थापनायु | गन्धर ! त्वं जय चक्रवा
धेन संप्रीणितभव्य,
मद्विषोऽर्कान् असतेऽत्र बुं बार | वं वितन्वन् युगबाहुरा | हुः ॥२॥
ग
॥५०॥
For Private And Personal use only