________________
ShriMahanuarJain AradhanaKendra
Acharya Shn
a garson Gyaman
चतुर्विंश
44.64
जयतिलक
अथ सप्तमवृत्तस्थापना
गन्ति को यस्य पदा न या ॥५२॥
जङ्गदेवं तमहं नमा | मि । भारिसेव्यातिशयप्रदी ।
| प्र! ग वीह नेमिप्रभ ! मेऽस्तु ला | भः॥७॥ व्याख्या-यस्य पदाश्चरणा याने गमने 'को' पृथिव्यां 'न लगन्ति'नस्पृशन्ति, अहं तं भुजङ्गदेवं 'नमामि नमस्करोमि । अथोत्तरार्धव्याख्या-तवेत्यध्याहार्य। हे नेमिप्रभ जिन! इहास्यां 'गवि' भूमौ 'में मम तव 'लाभ'प्राप्तिरस्तु। हे CIजम्भारिसेव्य ! शक्राराध्य । हे अतिशयप्रदीप्र! चस्त्रिंशदतिशयदीप्तिमन् इति सम्बोधनपदद्वयं इत्यर्थः ॥७॥
अथाष्टमवृत्तस्थापनावी | रासनं क्षीरविशुद्धवा | चं, रा | त्रौ दिवा च स्मर भो वितं | द्रः।
नातनं राज्यमिहाविलं न | तो ददाति प्रभुचन्द्रबा | हुः॥८॥
ACCOUSACREARS
॥५२॥
बा
For Private And Personal use only