________________
Shri Mahavir Jain Aradhana Kendra
जयतिलक
॥ ४९ ॥
www.kobatirth.org
व्याख्या - यो जनः श्रीसुव्रतार्हतः 'पदानि' पादुका 'अर्हति' पूजयति तस्य 'गृहे' मन्दिरे 'सुरद्रुमाः' कल्पवृक्षाः 'पुपुष्पुः ' ||पुष्पितवन्तः । अथापरार्धव्याख्या - हे निष्पुलाक जिन ! ममेत्यध्याहार्य मम मनोवृत्तिर्व्रते चारित्रेऽलोला स्थिराऽस्तु भवतु । त्वं मे तत्त्वोपदेशं 'दिश' अतिसर्जयेत्यर्थः ॥ ११ ॥
अथ द्वादशचित्रस्थापना
खण्डचर्थ्यानि पदानि ता हम्यहं तेऽमम ! दत्तनि मास्त्वखण्डा त्वयि भक्तिरे हामुनीनामिन ! निष्कषा
श्री
अ
• म
म
नि,
ष्क ! |
For Private And Personal Use Only
षा, य! ॥ १२ ॥
व्याख्या - हे अमम जिन! दत्तनिष्क दत्तं निष्कं सुवर्ण येन स तथा तस्यामन्त्रणं, अहं ते तव तानि सर्वलोकप्रसिद्धानि 'पदानि' पादुका 'अर्हामि' पूजयामि । किंविशिष्टानि ? श्रीखण्डचर्थ्यानि चन्दनलेप्यानि । अथापरार्ध व्याख्या - हे निष्कषाय जिन ! हे महामुनीनां इन स्वामिन् ! एषा मम भक्तिस्त्वयि विषयेऽखण्डाऽत्रुटिताऽस्तु भवत्वित्यर्थः ॥ १२ ॥
Acharya Shri Kassagarsuri Gyanmandir
चतुर्विंश.
॥ ४९ ॥