SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जयतिलक ॥ ४९ ॥ www.kobatirth.org व्याख्या - यो जनः श्रीसुव्रतार्हतः 'पदानि' पादुका 'अर्हति' पूजयति तस्य 'गृहे' मन्दिरे 'सुरद्रुमाः' कल्पवृक्षाः 'पुपुष्पुः ' ||पुष्पितवन्तः । अथापरार्धव्याख्या - हे निष्पुलाक जिन ! ममेत्यध्याहार्य मम मनोवृत्तिर्व्रते चारित्रेऽलोला स्थिराऽस्तु भवतु । त्वं मे तत्त्वोपदेशं 'दिश' अतिसर्जयेत्यर्थः ॥ ११ ॥ अथ द्वादशचित्रस्थापना खण्डचर्थ्यानि पदानि ता हम्यहं तेऽमम ! दत्तनि मास्त्वखण्डा त्वयि भक्तिरे हामुनीनामिन ! निष्कषा श्री अ • म म नि, ष्क ! | For Private And Personal Use Only षा, य! ॥ १२ ॥ व्याख्या - हे अमम जिन! दत्तनिष्क दत्तं निष्कं सुवर्ण येन स तथा तस्यामन्त्रणं, अहं ते तव तानि सर्वलोकप्रसिद्धानि 'पदानि' पादुका 'अर्हामि' पूजयामि । किंविशिष्टानि ? श्रीखण्डचर्थ्यानि चन्दनलेप्यानि । अथापरार्ध व्याख्या - हे निष्कषाय जिन ! हे महामुनीनां इन स्वामिन् ! एषा मम भक्तिस्त्वयि विषयेऽखण्डाऽत्रुटिताऽस्तु भवत्वित्यर्थः ॥ १२ ॥ Acharya Shri Kassagarsuri Gyanmandir चतुर्विंश. ॥ ४९ ॥
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy