SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सि त सु 旺可可 मे | म श्रीः ॥ १० ॥ व्याख्या - हे सितादिकीर्ते ! सितकीर्ते जिन ! तव 'कीर्तनानि' नामग्रहणानि 'लोके' लोकमध्ये 'सुविशुद्धकर्म' निर्मलं कर्म 'तन्वन्ति' विस्तारयन्तीत्यर्थः । अथापरार्धव्याख्या - हे निर्मम ! तव 'परा' प्रकृष्टा कीर्तिर्देहिनां प्राणिनां अर्तिध्वान्तं पीडातमोऽस्यात्-क्षिपेत् (क्षिप्यात्) किंविशिष्टा कीर्तिः ? चन्द्ररुक् श्रीः चन्द्रकान्तिव्रत् श्रीः शोभा यस्याः सा चन्द्ररुक्श्रीरित्यर्थः ॥ १० ॥ अथैकादशवृत्तस्थापना - श्री सुव्रतस्यार्हति यः पदा मास्तस्य गृहे पु ते मनोवृत्तिरिहास्त्वलो वोपदेशं दिश निष्पुला व्र www.khatirth.org त अथ दशमवृत्त स्थापना तादिकीर्ते ! तव कीर्तना न्वन्ति लोके सुविशुद्धक र्तिः परा निर्मम ! देहिना ध्वान्तमस्यात्तव चन्द्ररुक् For Private And Personal Use Only नि, पुः । ला, क ! ॥११॥ Acharya Shri Kalissagarsun Gyanmandir
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy