________________
Shri Mahavir Jain Aradhana Kendra
सि त
सु
旺可可
मे |
म
श्रीः ॥ १० ॥
व्याख्या - हे सितादिकीर्ते ! सितकीर्ते जिन ! तव 'कीर्तनानि' नामग्रहणानि 'लोके' लोकमध्ये 'सुविशुद्धकर्म' निर्मलं कर्म 'तन्वन्ति' विस्तारयन्तीत्यर्थः । अथापरार्धव्याख्या - हे निर्मम ! तव 'परा' प्रकृष्टा कीर्तिर्देहिनां प्राणिनां अर्तिध्वान्तं पीडातमोऽस्यात्-क्षिपेत् (क्षिप्यात्) किंविशिष्टा कीर्तिः ? चन्द्ररुक् श्रीः चन्द्रकान्तिव्रत् श्रीः शोभा यस्याः सा चन्द्ररुक्श्रीरित्यर्थः ॥ १० ॥ अथैकादशवृत्तस्थापना - श्री सुव्रतस्यार्हति यः पदा मास्तस्य गृहे पु ते मनोवृत्तिरिहास्त्वलो वोपदेशं दिश निष्पुला
व्र
www.khatirth.org
त
अथ दशमवृत्त स्थापना
तादिकीर्ते ! तव कीर्तना न्वन्ति लोके सुविशुद्धक र्तिः परा निर्मम ! देहिना ध्वान्तमस्यात्तव चन्द्ररुक्
For Private And Personal Use Only
नि,
पुः ।
ला,
क ! ॥११॥
Acharya Shri Kalissagarsun Gyanmandir