________________
Shri Mahavir Jain Aradhana Kendra
जयतिलक
॥ ४८ ॥
www.khatirth.org
ल श्रीः
व्याख्या - हे पेढाल जिन !, अत्र संसारे, ते तव, यः श्रीरागमिश्रो ध्वनिर्भविता स ध्वनिः कैराप्यते ? अपि तु न चतुर्विंश. कैरपीत्यर्थः । अथापरार्धव्याख्या -यस्य जिनस्य नाम, भुवि भूमौ, अलक्ष्मीप्रयाणे अश्रीनिर्गमे, ढाक्कस्वराभं ढक्काया अयं ५ ढाक: ढाक्कश्चासौ स्वरश्च ढाकस्वरस्तद्वदाभा शोभा यस्य स तथा तं ढक्कास्वरसमानमित्यर्थः । समाधिनामा जिनो वर्तत इतिवृत्तार्थः ॥ ८ ॥
अथ नवमवृत्तमाह
ता द्विषः पोहिल ! भान्ति के ड्डा इवार्कस्य रुचौ तवा यं जना नामनि ये तवा सेवते तानिह चित्रगु
चि
त्र ।
गुः
प्त ! ॥ ९ ॥
व्याख्या— हे पोट्टिल जिन !, अत्रास्यां रुचौ तव भवतः प्रभायां केचित् द्विषः शत्रवः, पोता इव पोता लुप्तोपमत्वाद्वाला इव, भान्ति शोभन्ते । के इव ? टिड्डा इव यथाऽर्कस्य रुचौ टिड्डा भान्ति तथेत्यर्थः । अथापरार्धव्याख्या - चित्रगुप्त जिन !, ये तव नामनि लयं अगुरगमन् इहास्मिन् संसारे, श्रीलक्ष्मीः, तान् सेवते भजत इत्यर्थः ॥ ९ ॥
For Private And Personal Use Only
Acharya Shri Kalissagarsun Gyanmandir
॥ ४८ ॥