SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ShriMahanuarJain AradhanaKendra Acharya Shn a garson Gyaman श्राः ।सं। ASSASSINADAS3345 अथ सप्तमवृत्तस्थापनामस्युदेष्यत्युदयोडुप काश्चकोरा रचयन्तुला धाति ते संवर ! सूरतै | व, य | था प्रभामेधि तथाप्रका | रः॥७॥ व्याख्या-उदयोडुपश्रीः उदयजिनचन्द्रलक्ष्मीः, तमसि अज्ञानरूपे, उदेष्यति उदयं यास्यति। चकोरा दक्षा, लासं रचयन्तु हर्ष नाटयन्तु । किंविशिष्टाः ? उत्का उत्कण्ठिताः । अविवक्षितत्वादसन्धिः । अथापरार्धव्याख्या-हे संवर जिन ! यथा ते तव सूरतेव प्रभां दधाति धारयति त्वं तथाप्रकार एधि तथाप्रकारो भवेत्यर्थः ॥ ७॥ अथाष्टमवृत्तस्थापनाश्री | रागमिश्रो भविताऽत्र यः | श्रीढाल कैस्ते ध्वनिराप्यते वानराप्यत । सः?। कस्वराभं भुवि यस्य ना | माक्ष्मीप्रयाणे स जिनः समा | धिः॥८॥ For Private And Personal use only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy