________________
Shri Mahavir Jain Aradhana Kendra
जयतिलक
॥ ४७ ॥
www.khatirth.org
व्याख्या - हे सर्वानुभूते ! तव, भाविनी भविष्यन्ती, श्रीलक्ष्मीरत्र संसारे कैर्वाचंयमैर्नानावि न तुष्टुवे । अथोत्तराधव्याख्या - श्री विजय जिन ! अहं, शुभया नियत्या, भव्येन पुराकृतकर्मणा, ते तव, स्तवाय स्तवनाय, नुन्नः प्रेरितः । किंभूताय स्तवाय ? अर्थपुञ्जभूताय अर्थोत्कररूपायेत्यर्थः ॥ ५ ॥
अथ षष्ठवृत्तस्थापना
रस्कुरु त्वं कमनीयका देवश्रुतारीनधकौशिकां चो विपक्षोऽपि यशोधरा त्वा न कर्ता तव हेतुसा
व
य!, शो ! ।
For Private And Personal Use Only
धः,
रं ॥ ६ ॥
व्याख्या - हे देवश्रुत जिन ! हे कमनीयकाय मनोहरशरीर ! हे अधकौशिकांशो पापोलूकरवे ! त्वं अरीन् शत्रून्, तिरस्कुरु विनाशयेत्यर्थः । अपरार्धव्याख्या - हे यशोधर जिन ! विपक्षोऽपि वैर्यपि, तव वचः श्रुत्वा, नाधः कर्ता न निराकर्ता, किंविशिष्टं वचः ? हेतुसारं दृष्टान्तैः सवलमित्यर्थः ॥ ६ ॥
Acharya Shri Kassagarsuri Gyanmandir
चतुर्विंश.
॥ ४७ ॥