SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जयतिलक ॥ ४७ ॥ www.khatirth.org व्याख्या - हे सर्वानुभूते ! तव, भाविनी भविष्यन्ती, श्रीलक्ष्मीरत्र संसारे कैर्वाचंयमैर्नानावि न तुष्टुवे । अथोत्तराधव्याख्या - श्री विजय जिन ! अहं, शुभया नियत्या, भव्येन पुराकृतकर्मणा, ते तव, स्तवाय स्तवनाय, नुन्नः प्रेरितः । किंभूताय स्तवाय ? अर्थपुञ्जभूताय अर्थोत्कररूपायेत्यर्थः ॥ ५ ॥ अथ षष्ठवृत्तस्थापना रस्कुरु त्वं कमनीयका देवश्रुतारीनधकौशिकां चो विपक्षोऽपि यशोधरा त्वा न कर्ता तव हेतुसा व य!, शो ! । For Private And Personal Use Only धः, रं ॥ ६ ॥ व्याख्या - हे देवश्रुत जिन ! हे कमनीयकाय मनोहरशरीर ! हे अधकौशिकांशो पापोलूकरवे ! त्वं अरीन् शत्रून्, तिरस्कुरु विनाशयेत्यर्थः । अपरार्धव्याख्या - हे यशोधर जिन ! विपक्षोऽपि वैर्यपि, तव वचः श्रुत्वा, नाधः कर्ता न निराकर्ता, किंविशिष्टं वचः ? हेतुसारं दृष्टान्तैः सवलमित्यर्थः ॥ ६ ॥ Acharya Shri Kassagarsuri Gyanmandir चतुर्विंश. ॥ ४७ ॥
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy