________________
Shri Mahavir Jain Aradhana Kendra
अथानागतचतुर्विंशतिकाहारावलीतृतीयचित्रस्तवं व्याचिख्यासुः प्रथमं वृत्तमाहभ!,
झ
ना
प झा दुरापा तव पद्मना तेव शब्दादिगता जिनें द्र | थोऽङ्गनां भद्रकृदातगी: भ वेन्दिराया इव साध्वहो व्याख्या - हे पद्मनाभ जिनेन्द्र ! तव पद्मा लक्ष्मीर्दुरापा दुष्प्रापा वर्तते इत्यध्याहार्य । केव ? शब्दादिगता झतेव यथा शब्दादौ 'झ' इति संयुक्ताक्षरं दुर्लभं । अथोत्तरार्धव्याख्या - हे भद्रकृत् चरमजिनपते ! । अहो इति संबोधने । त्वं साधु सम्यक्प्रकारेण, अङ्गिनां प्राणिनां नाथो भव । किंविशिष्टस्त्वं ? आप्तगीः कृत् आगमवाणीविधायकः । क इव ? अ इव विष्णुरिव । यथा विष्णुरिन्दिराया लक्ष्म्या नाथो बभूवेत्यर्थः, सर्वत्रापातनिका पूर्ववत् ॥ १ ॥
कृत्, अः ॥ १ ॥
www.bbatirth.org
सू
र
to
द्वितीयवृत्तमाहरादिदेवाभ्युदयं जनी वेरिवेच्छामि तवेह ता शे क्व ते संगम एष भा रेण्यपुण्यातिरनन्तवी
For Private And Personal Use Only
नं,
त ! |
वी,
ये ! ॥ २ ॥
Acharya Shri Kassagarsuri Gyanmandir