SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ S चतुर्विंश. जयतिलक- नराश्चानराश्च नरानरास्तेषां । अमरासुरेननवीनलक्ष्मी अमरा देवा अमुरा (श्च ) भवनपतयः तेषा (इना इन्द्राः तेषां) नवीना प्रत्यग्रा लक्ष्मीः कमला तां ददतो वितरत इत्यर्थः ॥ १३ ॥ ॥४५॥ अथ चतुर्दशं वृत्तमाहहूँ| इत्थं स्वस्तिकनायकेन रुचिरा सत्कण्ठभूषाकरी, येषां नाममयैः सुवर्णमणिभिर्हारावली निर्मिता। चारित्रप्रभदीक्षितस्तुतपदा देयासुरुच्चैर्जिना-स्ते श्रीसूरिपदाजयादितिलकस्यास्यापि मे मङ्गलम् ॥१४॥ | व्याख्या-पादत्रयार्थः पूर्ववत् । चतुर्थपादो व्याख्यायते-ते जिनाः, अस्य मे मम सूरिपदानन्तरं जयादितिलकस्य जयपूर्वतिलकस्य जयतिलकस्येत्यर्थः, मङ्गलं कल्याणं, देयासुर्वितीर्यासुः । अपिशब्दादन्येषामपीत्यर्थः ॥ १४ ॥ ॥ इत्यागमिकश्रीजयतिलकसूरिकृताऽतीतचतुर्विंशतिकाजिनद्वितीयहारावलिचित्रस्तवटीका ॥ NESCOREGIMARC%ACCROCKS ॥४५॥ For Private And Personal use only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy