SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ जयतिलक॥४६॥ HAMALACHERECACADA व्याख्या हे सूरादिदेव सूरदेव ! तात इहास्मिन् संसारे तवाभ्युदयमिच्छामि वाञ्छामि, किंविशिष्टं ? जनीनं जनेभ्यो|चतुविश. हितं । कस्येव ? रबेरिव सूर्यस्येव, यथा रवेरभ्युदयमिच्छामीत्यर्थः। द्वितीयार्धव्याख्या-हे अनन्तवीर्य जिन! एष तव सङ्गमः क्व देशे भावी भविता ? । किंविशिष्टः ? वरेण्यपुण्याप्तिः वरेण्येन प्रधानेन पुण्येन सुकृतेनाप्तिः प्राप्तिर्यस्य स तथा इत्यर्थः ॥२॥ तृतीयवृत्तस्थापनाश्री | भाजि ते पादपयोज | दे, पार्श्व भृङ्गामि कदा मुदै | श्वे न दोषास्तव सन्ति वा | दे. पूर्वशब्दा इव देवदे | व!॥३॥ व्याख्या-हे सुपार्श्व ! जिन, ते तव, पादपयोजवृन्देऽहं कदा मुदैव हर्षेणैव भृङ्गामि भृङ्गवदाचरामि । कदाकोंन | ॥४६॥ वेति (५-३-८) वर्तमाना। किंविशिष्टे ? श्रीभाजि लक्ष्मीजुषि । अथापरार्धव्याख्या-हे देवदेव तव पार्श्वे दोषा न सन्ति । कस्मिन् के इव । वादे चंपूर्वशब्दा इव यथा वदने चपूर्वाः शब्दा न भवन्तीति भावः ॥३॥ MALSCRICK For Private And Persone ly
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy