SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिथितत्त्वम् । email: कश्चिदस्ति विरोधः । हिंसा हि पुरुषस्य दोषमावक्ष्यति क्रतोयापकरिष्यतौत्यन्तेन तदपि सांख्यनये । मौमांसकमते तु विशेध एव तथा हि गुरुनये न खलु सर्वभूतहिंसाभावविषयकं काय्र्यम् इति निषेधविध्यर्थस्य वाधं विना अग्नीपामौयपखालम्भनविषयक कार्यमिति भावविध्यर्थं उपपद्यते । भट्टनये तु अङ्गे यथा तथास्तु | न च मुख्य पशुयागे पुरुषार्थ पशुहिंमनस्यार्थ साधनत्वमनर्थसाधनत्वञ्चोपपयते विरोधात् । वस्तुतस्तु श्रङ्गेऽपि विरोधोऽस्येव कुतो विधेरेष स्वभावो यः स्वविषयस्य साक्षात् परम्परया वा पुरुवार्थसाधनत्वमवगमयति अन्यथाऽङ्गानां प्रधानोपकारकत्व - मपि नाङ्गीक्रियेत । अर्धसाधनत्वं बलवदनिष्टाननुबन्धौष्टमाधनत्वं श्रनर्थसाधनत्वं बलवदनिष्टसाधनत्वं न चानयोरेकत्र समावेश इति । अतएवोक्तं " तस्माद्यते बधोऽवधः" इति । ननु एवं " श्येने नाभिचरन् यजेत्" इत्यत्र श्येनस्य शत्रुबधरूपेष्टसाधनत्वमवगतम् “अभिचारो मूलकर्स च" इति मनुना उपपातकगणमध्ये पाठादनिष्टसाधनत्वमवगतम् । तदे तत् कथमुपपद्यतामिति चन्मैवं " आततायिनमायान्तं हन्यादेवाविचारयन्" इत्येकवाक्यतया आततायिस्थले नत्वं अनाततायिस्थले तु उपपातकत्वेन बलवदनिष्टसाधनत्वमित्यविरोध इति गुरुचरणा श्रप्येवम् । देवीपुराणे “पूर्वाषाढ़ायुताष्टम्यां” इत्यत्र पूर्वाषाढ़ायास्पष्टाभिधानात् । " कन्या संस्थे रवावीषे शुकाष्टम्यां प्रपूजयेत् । सोपवासो निशार्थे तु महाविभवविस्तरैः ॥ पूजां समारभेदे व्या नक्षत्रे वाकणेऽपि वा । पशुवातः प्रकर्त्तव्यो गवलाजबधस्तथा ॥" इति पुनर्देवीपुरागुणवचनं वारुणपदेन वरुणदेवतं जलं पुनरण्प्रत्ययेन तहवतपूर्वाषाढोच्यते । न तु दत्तहरिनाथविद्यावाचस्पतिमि 'श्रीला शतभिषा तदष्टम्यां तस्या श्रलाभात् तथात्वे तदनन्तरपौर्णमास्यां गोभिलोक्त सूर्याचन्द्रमसोः सप्तमराश्यबस्थानरूप नियममापतेः । तथा च गोभिलः । “सूर्याचन्द्रमसोय : " परो विप्रकर्षः सा पौर्णमासो” इति । कत्यरत्नाकरे तु "नचे वारुणेऽपि वा" इत्यत्र पुनर्देवीपुराणे " रचर्त्ते वारिभेऽपि वा दृष्टमाध 「 " For Private And Personal Use Only ま
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy