________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्वम् ।
छन्दोगपरिशिष्टात् प्रदीयतेऽनेनेति प्रदानं मन्त्रः। कालिकापुराणे । “महामाये जगन्मात: सर्वकामप्रदायिनि । ददानि देहरुधिरं प्रसौद वरदा भव ॥ इत्य का मूलमन्त्रेण नतिपूर्व विचक्षणः । खगावरुधिरं दद्यान्मानवः सिद्धसबिमः" ॥ तथा "स्त्रियं न दद्यात्तु बलिं दत्त्वा नरकमाप्नुयात्। न च त्रैमासिक न्यूनं पशु दद्याच्छिवा बलिम् ॥ न च त्र पक्षिकन्यूनं प्रदद्यादै पतचिणम्। काणव्यङ्गादिदुष्टं वै न पशुन पत. चिणम् ॥ छिवलाङ्गलकर्णादिं भग्नशृङ्गादिकं तथा। कुषाण्ड मिक्षुदण्डञ्च मद्यमासव एव च ॥ एते बलिसमा: प्रोक्तास्तृप्तो छागसमाः स्मताः। चन्द्रहासेन कट्टारेश्छेदनं मुख्यमिथते । इस्तेन च्छेदयेदयस्तु साधकः प्रोक्षितं पशुम्। पक्षिणं वापि राजेन्द्र ब्रह्महत्यामवाप्नुयात् ॥ . मल्यसूक्तो “छेदयेतोक्षणखङ्गन प्रहारेण सहुधः”। याज्ञावल्कादीपकलिकायां ब्रह्मपुराणं "नराखमेधौ मद्यञ्च कलौ वा हिजातिभिः" निषेधं स्पष्टयत्यशनाः। “मद्यमपेयमदेयमनिर्ग्राह्यम्" इति । अनिधिमस्त्री कार्यमिति कल्पतरुः। कालिकापुराणेऽपि "खगावरुधिरं दत्त्वा प्रात्महत्यामवाप्नुयात्। मद्य दत्त्वा ब्राह्मणस्तु ब्राण्यादेव होयते ॥ न कृष्णसारमितरे बलिन्तु क्षत्रियादयः। ददतः कृष्णसारञ्च ब्रह्महत्यामवाप्नुयुः” । अतो मद्यप्रतिनिधि दानमध्ययुक्तम् ।
अथ वैधहिंसाविचारः। "मा हिंस्थात् मर्वाभूतानि" इत्यत्र सर्वशब्दस्य व्यापकार्थपरतया एतहिधिमनुल्लङ्घय । "वायव्यं खेतमालभेत”। इत्यादि विधेविषयाप्राप्तरगत्या वैधातिरिक्त विषयत्वं सर्वाः सर्वाणि छन्दसिवेत्यनेन तत् पद' सिद्धम्। यदपि नानादर्शनटोकावद्भिर्वाचस्पतिमिश्वः तत्त्वकौमुद्याम् अभिहितं न च "मा हिंस्यात् सर्वा भूतानि" इति सामान्यशास्त्रं विशेषशास्त्रेण “अग्नौषोमौयं पशमालभेत' इत्यनेन वाध्येत इति वाच्य विरोधाभावात् विरोधेहि बलो. यसा दुर्वलं वाध्यते। न च अस्ति विरोधः भिन्नविषयत्वात्। तथा हि मा हिंस्यादिति निषेधेन हिंसाया अनर्थ हेतुभावो जाप्यते न पुनरवत्वर्थत्वमपि । न च अनर्थ हेतुत्व ऋतूपका.
For Private And Personal Use Only